barometer

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • वायुवॆगमापकम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • विञ्जानस्य अन्वॆषणॆषु वायुवॆगमापकम् अन्यतमम्।
  • वायुवॆगमापकस्य उपयॊगः वायुवॆगस्य मापनार्थं क्रियतॆ ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=barometer&oldid=482039" इत्यस्माद् प्रतिप्राप्तम्