अर्थीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थीय [arthīya], a. [अर्थ-छ] (In comp.)

Destined or intended for, doomed to suffer; शरीरं यातनार्थीयम् Ms.12.16.

Belonging or relating to; कर्म चैव तदर्थीयम् Bg.17.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्थीय mfn. ifc. destined for Mn. xii , 16

अर्थीय mfn. relating to(See. एवम्-अर्थीय अन्द् तद्-अर्थीय).

"https://sa.wiktionary.org/w/index.php?title=अर्थीय&oldid=208553" इत्यस्माद् प्रतिप्राप्तम्