दोषवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषवत्¦ mfn. (-वान्-वती-वत्)
1. Faulty, defective.
2. wicked. E. दोष, and मतुप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषवत्/ दोष--वत् mfn. having -ffaults , faulty , defective , blemished Mn. MBh. etc.

दोषवत्/ दोष--वत् mfn. guilty of an offence A1p. MBh.

दोषवत्/ दोष--वत् mfn. connected with crime or guilt , sinful , wicked Gaut. A1p. Mn.

दोषवत्/ दोष--वत् mfn. noxious , dangerous R.

"https://sa.wiktionary.org/w/index.php?title=दोषवत्&oldid=313656" इत्यस्माद् प्रतिप्राप्तम्