पुरोगामी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोगामी, [न्] त्रि, (पुरोऽग्रे गच्छतीति । गम + णिनिः ।) अग्रगामी । तत्पर्य्यायः । पुरोगः २ अग्रेसरः ३ प्रष्ठः ४ अग्रतःसरः ५ पुरःसरः ६ पुरोगमः ७ । इत्यमरः । २ । ८ । ७२ ॥ नासीरः ८ प्रग्रसरः ९ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=पुरोगामी&oldid=149564" इत्यस्माद् प्रतिप्राप्तम्