कारणमाला

विकिशब्दकोशः तः

लोभमूलानि पापानि, लोभस्तृण्मूलकस्तथा।अविद्यामूलिका तृष्णा, सैव नाश्या प्रयत्नत:॥

वर्ग: काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणमाला¦ स्त्री अथालङ्कारभेदे अलङ्कारशब्दे

३९

८ पृ॰ विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणमाला¦ f. (-ला) A series or chain of events. E. कारण, and माला a wreath. [Page175-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणमाला/ कारण--माला f. " a series or chain of causes " , a particular figure in rhet. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=कारणमाला&oldid=495885" इत्यस्माद् प्रतिप्राप्तम्