cream

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। मण्डः (of milk)
  • २। सारः (best part of anything)

व्याकरणांशः[सम्पाद्यताम्]

१। पुंलिङ्गम् , नपुंसकलिङ्गम्

२। पुंलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

सर्वशास्त्रेषु स्थितः धर्मस्य सारः तिरुप्पावै-ग्रन्थे अस्ति इति कल्प्यते । अतः तिरुप्पावैग्रन्थः पञ्चमः वॆदः इति ख्यातः ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=cream&oldid=482581" इत्यस्माद् प्रतिप्राप्तम्