सामग्री पर जाएँ

अन्वेषिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वेषिन्¦ अनु + इष--णिनि। गवेषणकर्त्तरि
“तौ सीतान्वे-षिणौ गृध्रं लूनपक्षमपश्यतामिति” रघुः। स्त्रियां ङीप्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वेषिन्¦ mfn. (-षी-षिणी-षि) Seeking, inquiring after. E. अनु before, इष to wish, णिनि aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वेषिन्/ अन्व्-एषिन् ([ Pa1n2. 5-2 , 90 , etc. ]) mfn. searching , inquiring.

"https://sa.wiktionary.org/w/index.php?title=अन्वेषिन्&oldid=201906" इत्यस्माद् प्रतिप्राप्तम्