file

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • सञ्चिका

व्याकरणांशः[सम्पाद्यताम्]

स्त्रीलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

संस्कृतभारत्याः ग्रन्थालयां अनेकप्रकाराणाम् वृत्तान्ताणाम् सञ्चिकाः सन्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सञ्चिका । मातृका । अयम् अयस्कान्तीयमाध्यमे सङ्गृहीत: लेख: अथवा दत्तांशसमुच्चय:, अपूर्वाभिधानेन एकवस्तुत्वेन परिगण्यते । A document or other collection of information stored on disk and identified as a unit by a unique name

"https://sa.wiktionary.org/w/index.php?title=file&oldid=483060" इत्यस्माद् प्रतिप्राप्तम्