अमरकाेषः

विकिशब्दकोशः तः

प्रथमकाण्ड[सम्पाद्यताम्]

स्वर्गवर्ग[सम्पाद्यताम्]

स्वर्गस्य नव नामानि ः स्वः, स्वर्ग, नाक, त्रिदिव, त्रिदशालय, सुरलाेक, द्याे, दिव, त्रिविष्टप,
देवानाम् षड्विंशतिर्नामानि ः अमर, निर्जर, देव, त्रिदश, विबुध, सुर, सुपर्वन्, सुमनस्, त्रिदिवेश, दिवाैकस्, अादितेय, दिविषद्, लेख, अदिति-नन्दन, अादित्य, ऋभु, अस्वप्न, अमर्त्य, अमृतान्धस्, बर्हिमुख,क्रतुभुज्, गीर्वाण, दानवारी, वृन्दारक, दैवत, देवता ।
गणदेवतानाम् नव नामानि
अादित्य, विश्व, वसु, तुषित, अाभास्वर, अनिल, महाराजिक, साध्य, रुद्र ।
देवयाेनयः दश नामानि
विद्याधर, अप्सरस्, यक्ष, रक्षस्, गन्धर्व, किन्नर, पिशाच, गुह्यक, सिद्ध, भूत ।
असुराणाम् दशनामानि
असुर, दैत्य, दैतेय, दनुज, इन्द्रारि, दानव, शुक्रशिष्य, दितिसुत, पूर्वदेव, सुरद्विष ।
"https://sa.wiktionary.org/w/index.php?title=अमरकाेषः&oldid=18930" इत्यस्माद् प्रतिप्राप्तम्