भूमिज

विकिशब्दकोशः तः

भूमिज : (पु.) Venus planet (usually reffered to the co-planets of Earth in the Solar system)

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिजम्, क्ली, (भूमेर्जायते इति । जन् + डः ।) गौरसुवर्णम् । इति राजनिर्घण्टः ॥

भूमिजः, पुं, (भूमेः पृथिव्या जायते इति । जन् + डः ।) मङ्गलग्रहः । नरकराजः । इति मेदिनी । जे, २७ ॥ भूमिकदम्बः । मनुष्यः । इति राजनिर्घण्टः ॥ (भूमिजाते, त्रि । यथा, विष्णुधर्म्मोत्तरे । “चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिज¦ पु॰ भूमेर्जायते जन--ड।

१ मङ्गलग्रहे

२ नरकासुरेमेदि॰

३ भूमिकदम्बे

४ मनुष्ये च राजनि॰।

५ भूमिजात-मात्रे त्रि॰।

६ सीतायां स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिज¦ mfn. (-जः-जा-जं) Born or produced of or on the earth. m. (-जः)
1. The planet MARS.
2. Naraka the demon.
3. A man. f. (-जा) SI4TA4, the wife of RA4MA. E. भूमि earth, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिज/ भूमि--ज mfn. produced from the earth , sprung from the ground Sus3r.

भूमिज/ भूमि--ज m. the planet Mars Ma1rkP.

भूमिज/ भूमि--ज m. a man L.

भूमिज/ भूमि--ज m. a kind of snail L.

भूमिज/ भूमि--ज m. a kind of Kadamba L.

भूमिज/ भूमि--ज m. N. of the demon नरकL.

भूमिज/ भूमि--ज m. hell MW.

भूमिज/ भूमि--ज n. a species of vegetable L.

"https://sa.wiktionary.org/w/index.php?title=भूमिज&oldid=506873" इत्यस्माद् प्रतिप्राप्तम्