स्मृतिमान्

विकिशब्दकोशः तः

पाटयन्तं नखैस्तीक्ष्णैर्लीलया यवनोदरम्। त्वां दृष्ट्वा स्मर्यतेऽस्माभि: नारसिंहवपु: प्रभु:॥

काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मृतिमान्, [त्] त्रि, (स्मृतिर्व्विद्यतेऽस्येति । स्मृति + मतुप् ।) स्मृतिविशिष्टः । चिन्तावान् । (यथा, मनुः । ७ । ३४ । “अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्मृतिमान्&oldid=179889" इत्यस्माद् प्रतिप्राप्तम्