विकस्वर:

विकिशब्दकोशः तः

1) आवेष्टितापि सततं रजनीचरीभि:, धैर्यं विदेहतनया न मुमोच देवी।
सत्वं विपद्यविचलं खलु सात्विकानां शैला: प्रवातनिहता अचलास्तथापि॥

2) अष्टादशपुराणानां रचनामकरोन्मुनि:। गरुडोत्पातसामर्थ्यं तर्क्यते वायसै: कदा?

काव्यालङ्कारकोश:
"https://sa.wiktionary.org/w/index.php?title=विकस्वर:&oldid=28968" इत्यस्माद् प्रतिप्राप्तम्