सुरुच्

विकिशब्दकोशः तः

निर्वचनम्- सुरुच: (सूर्यकिरणा:)।सुरुच् रोचनात्। सूर्यकिरणा: शोभनं(सु) (रोचन्ते )।- यास्क: १.३

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरुच्/ सु--रुच् f. bright light RV.

सुरुच्/ सु--रुच् mfn. shining brightly ib. BhP.

सुरुच्/ सु--रुच् m. N. of a man MBh.

सुरुच्/ सु-रुच् सु-रुचिetc. See. p. 1232 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=सुरुच्&oldid=239351" इत्यस्माद् प्रतिप्राप्तम्