सामग्री पर जाएँ

चिरजीवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरजीवी, [न्] पुं, (चिरं जीवतीति । जीव + णिनिः ।) विष्णुः । काकः । इति मेदिनी ॥ जीवकवृक्षः । शाल्मलिवृक्षः । इति राज- निर्घण्टः ॥ मार्कण्डेयः । अश्वत्थामा । वलिः । व्यासः । हनूमान् । विभीषणः । कृपः । परशु- रामः । इति तिथ्यादितत्त्वम् ॥ बहुकालजीविनि त्रि । इति जटाधरः ॥ (यथा, रामायणे । २ । १ । ३६ । “अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=चिरजीवी&oldid=134495" इत्यस्माद् प्रतिप्राप्तम्