अवसम्

विकिशब्दकोशः तः

निर्वचनम्-
अवसम् (भक्ष्यम्) -अवते: गत्यर्थकात्।अव् अस:।- यास्क: १.६

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसम्, क्ली, (अव + असिच् भावे ।) रक्षणं । वैदिक- शब्दोऽयं ॥

"https://sa.wiktionary.org/w/index.php?title=अवसम्&oldid=113983" इत्यस्माद् प्रतिप्राप्तम्