सामग्री पर जाएँ

पुण्यभूमि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यभूमिः, स्त्री, (पुण्यस्य पुण्योत्पादिका वा भूमिः ।) आर्य्यावर्त्तदेशः । इत्यमरः । २ । १ । ८ ॥ स तु बिन्ध्यहिमालयावधिमध्यदेशः । यथा, -- “आसमुद्रात्तु पूर्ब्बस्मादासमुद्रात्तु पश्चिमात् । तयोरेवान्तरं गिर्य्योरार्य्यावर्त्तं विदुर्बुधाः ॥” इति भरतधृतमधुः ॥ पुत्त्रसूः । इति शब्दरत्नावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यभूमि पुं।

विन्ध्यहिमाद्रिमध्यदेशः

समानार्थक:आर्यावर्त,पुण्यभूमि

2।1।8।1।2

आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः। नीवृज्जनपदो देशविषयौ तूपवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यभूमि¦ स्त्री पुण्यस्य पुण्योत्पादनार्था भूमिः। आर्या-वर्त्तदेशे अमरः।
“आ समुद्रात्तु वै पूर्वादा समुद्रात्तुपश्चिमात। तयोरेवान्तरं गिर्योराय्यविर्त्तं विदुर्बुधाः” [Page4356-a+ 38] मनुना तरु सीमोक्ता। (तयोर्विन्ध्यहिमाचलयोः)। पुण्यभूप्रभृतयोऽप्यत्र।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यभूमि¦ f. (-मिः)
1. The holy land or A4rya4varta: see the last.
2. The mother of a male child. E. पुण्य virtue, and भूमि land.

"https://sa.wiktionary.org/w/index.php?title=पुण्यभूमि&oldid=306358" इत्यस्माद् प्रतिप्राप्तम्