परा

विकिशब्दकोशः तः

अर्थ:-उपरि।
उदाहरणम् -परापतेत्।( उपरि गच्छेत्।)

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परा, व्य, विमोक्षः । प्राधान्यम् । प्रातिलोम्यम् । धर्षणम् । आभिमुख्यम् । भृशार्थम् । विक्रमः । गतिः । वधः । इति मेदिनी ॥ * ॥ उपसर्ग- विशेषः । अस्यार्थः । भङ्गः । अनादरः । प्रत्या- वृत्तिः । न्यग्भावः । इति मुग्धबोधटीकायां दुर्गादासः ॥

परा, स्त्री, (पॄ + अच् + ततः टाप् ।) बन्ध्या- कर्कोटकी । इति राजनिर्घण्टः ॥ (अस्याः गुणा यथा, -- “बन्ध्याकर्कोटकी लघ्वी कफणुद्व्रणशोधिनी । सर्पदर्पहरी तीक्ष्णा विसर्पविषहारिणी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) नाभिरूपमूलाधारात् प्रथमोदितनादस्वरूप- वर्णः । यथा, -- “मूलाधारात् प्रथममुदितो यस्तु भावः पराख्यः ॥” इत्यलङ्कारकौस्तुभे प्रथमकिरणः ॥ (पूरयति सागरं भक्तमनोरथञ्चेति व्युत्पत्या गङ्गा । यथा, काशीखण्डे । २९ । १०६ । “परानन्दा प्रकृष्टार्था प्रतिष्ठा पालनी परा ॥” गायत्त्री । यथा, देवीभागवते । १२ । ६ । ९० । “पार्व्वती परमोदारा परब्रह्मात्मिका परा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परा¦ अव्य॰ पृ--आ।

१ प्रातिलोम्ये

२ प्राधान्ये

३ घर्षणे

४ आभिमुख्ये

५ त्याने

६ विक्रमे

७ भृशार्थे

८ गतौ

९ भङ्गे

१० अनादरे

११ तिरस्कारे

१२ प्रत्यावृत्तौ च मेदि॰
“पराबधगतिदर्शनविक्रमाभिमुखभृशाधीनमोक्षणप्रातिलोम्येषु” गणरत्नटीकोक्तार्थभेदे क्रमादुदाहृतं यथा पराहतःपरागतः परादृष्टः पराक्रान्तः परावृत्तः पराजितःपराधीनः पराकृतः पराङ्मुखः”।

१३ बन्ध्याकर्कोट्यां
“परा वागनपायिनी” इत्युक्ते



४ मूलाधारस्थे शब्दभेदे
“सा परा ययाऽक्षरमधिगम्यते” इति श्रुत्युक्तायां

१५ ब्र-ह्मविद्यायाञ्च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परा¦ ind. A participle and prefix implying,
1. Supremacy.
2. Libera- tion.
3. Inverted order.
4. Pride, contumely.
5. Encounter, mutual presence.
6. Excess, exceeding.
7. Overcoming, surpass- ing.
8. Going.
9. Killing, destroying, injuring. As पराक्रम supe- [Page423-b+ 61] rior power or valour; पराजय defeat; पराभव disgrace; परावर्त्त turning back, &c. see the following. E. पॄ to fill, aff. अप्, and आ added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परा [parā], ind. A prefix to verbs and nouns in the sense of 'away, back, in an inverted order, aside, towards'. According to G. M. the senses of परा are:

killing, injuring & (पराहत).

going (परागत).

seeing, encountering (परादृष्ट).

prowess (पराक्रान्त).

direction towards (परावृत्त).

excess (पराजित).

dependence (पराधीन).

liberation (पराकृत).

inverted order, backwards (पराङ्मुख).

setting aside, disregarding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परा f. a foreign country , abroad (?) Katha1s.

परा f. a species of plant L.

परा f. N. of a sound in the first of its 4 stages L.

परा f. a partic. measure of time Sa1y.

परा f. N. of a river MBh. VP. ( v.l. पारा, वेणा, वेण्णा)

परा f. of a goddess(See. s.v. )

परा f. highest point or degree ib.

परा f. final beatitude L. (also -तरम्and परात् पर-तरम्)

परा f. the number 10 ,000 ,000 ,000 (as the full age of ब्रह्मा) VP.

परा f. N. of partic. सामन्s Ka1t2h.

परा f. any chief matter or paramount object( ifc. [ f( आ). ] having as the chief object , given up to , occupied with , engrossed in , intent upon , resting on , consisting of , serving for , synonymous with etc. MBh. Ka1v. etc. )

परा f. the wider or more extended or remoter meaning of a word Jaim. Kull.

परा f. (in logic) genus

परा f. existence (regarded as the common property of all things) W.

परा (for 2. See. col. 2) f. of परin comp.

परा (for 1. See. col. 1). ind. away , off , aside , along , on , ( Lat. per ; it occurs only in -तरम्and -वत्, and as a prefix to nouns and verbs ; it is prob. akin to पर, परस्, प्र.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a गण. Br. IV. 1. ५५.
(III)--a शक्ति. Br. IV. ३५. ९९.
(IV)--the fourth stage of कामाक्षी, of four arms with पाश, अङ्कुश, इक्षुकोदण्ड, and पञ्चबाण, in this form ललिता got established at काञ्चि. Br. IV. ३९. १३; ४४. १४१.
(V)--a R. rising from the ऋक्ष hill of the भारतवर्ष. वा. ४५. ९८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parā : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 19, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*1st word in left half of page p381_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parā : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 19, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*1st word in left half of page p381_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=परा&oldid=500800" इत्यस्माद् प्रतिप्राप्तम्