अंश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंश, त् क विभाजने । अंशकरणे । इति कविकल्प- द्रुमः । तालव्योपधः । विभाजन इति भाज त् क तु पृथक्कृत्यां इत्यस्य रूपं । अंशयति अंशापयति धनं वणिक् । इति दुर्गादासकृतधातुदीपिका ॥

अंशः, पुं, (अंश विभाजने, अदन्तचुरादिः । कर्म्मणि घञ् ।) विभाजनं । तत्पर्य्यायः । भागः २ । वण्टकः ३ । इत्यमरः ॥ विभागः ४ भक्तिः ५ । इति जटाधरः ॥ अंसशब्दो दन्त्यसान्तोऽपि । अंशांस त् क विभाजने इति कविकल्पद्रुमदशनात् । स्कन्धः । इति विद्याविनोदादयः ॥ (वस्त्वेकदेशः । रिक्थविभागः । चतुर्थभागः । भाज्याङ्कः । रवि- मूर्त्तिविशेषः । आदित्यविशेषः, यथा, -- “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ एकादशस्तथा त्वष्टा द्वादशो विष्णुरेव च । जघन्यजम्तु सर्व्वेषामादित्यानां गुणाधिकः” ॥ इति महाभारतम् । वृत्तस्य षष्ठ्यधिकत्रिशततम- भागः । यदुवंशीयः नृपविशेषः, यथा, -- ततः कुरुवत्सः ततश्च अनुरथः ततः पुरुहोत्रो जज्ञे ततश्च अंश इति ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंश पुं।

विभागः

समानार्थक:अंश,भाग,वण्टक

2।9।89।2।2

कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्. पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके॥

 : तुरीयोभागः

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंश¦ विभाजने अद॰ चु॰ उभ॰। अंशयति ते आंशिशत् त। अङ्कापयतीतिवत् आपुकि अंशापयतीत्येके। अच् अंशःउ--अंशुः णिनि अंशी क्त अंशितः।

अंश¦ पु॰ अंश--भावेऽच्। विभागे
“सकृदंशो निपतति सकृत्-कन्या प्रदीयते। सकृदाह ददानीति त्रीण्येतानि सकृत्सकृदिति स्मृतिः। कर्म्मणि अच्। विभाज्ये
“द्वावंशौप्रतिपद्येत विभजन्नात्मनः पितेति”
“द्व्यंशहरोऽर्द्धहरो वापुत्रवित्तार्ज्जनात् पितेति” च स्मृतिः। संख्यासूचकाङ्कविभाज्येतथाङ्के, च
“अन्योन्यहाराभिहतौ हरांशाविति” अंशाहति-श्छेदबधेन भक्तेति” भजेच्छिदोऽशैरथ तैर्विमिश्रैरितिच लीला॰। करणे अच्। अवयवे
“अंशुरंशुष्टे देव!सोमाप्यायस्वेति” यजु॰। अंशुरंशुः सर्व्वोप्यवयव इति वेद-दीपः।
“अंशिनः स्वांशगात्यन्ताभावं प्रति मृषात्मतेति” वेदान्तपरि॰।
“अंशो नानाव्यपदेशादिति” शारीरकसूत्रम्, जीवस्य निरवयवब्रह्मावयवत्वाभावमाशङ्क्य भाष्य-कृता अंश इवेति व्याख्यातम्। तत्समानार्थकं
“ममैवांशोजीवलोके जीवभूतः सनातन” इति गीतावाक्यम्।
“चतु-र्द्दश्यष्टमांशे च क्षीणो भवति चन्द्रमाः अमावास्याष्टमांशेच ततः किल भवेदणुरिति, स्मृतिः। विशेषावयवे, राशि-चक्रस्य षष्ट्युत्तरशतत्रयधा विभाजके भागे, राशेस्त्रिंशद्धा[Page0036-a+ 38] विभाजके अवयवे,
“अक्षस्याशाः समाख्याताः षष्ट्युत्तर-शतत्रयमिति
“क्षेत्रं होरा च द्रेक्वाणं नवांशोद्वादशांशकः। त्रिंशाशश्चेति विज्ञेयः षड्वर्ग इति च ज्योतिषम् नवमितो-ऽंशः (राशेत्रिंशभागः) नवांशः एवं द्वादशांशादयः। स च अंशः षष्टिकलात्मकः कला तु षष्टिविकलात्मिका। नवमिर्विभक्ते राशेः त्रिंशात्मके नवांशे च।
“द्विभर्त्तृकामेषनवांशके स्यात्” इत्युपक्रम्य
“निःस्वा मृगांशे” इति,
“विगुणा घटांशे” इति च व्यवहारचमत्कारः।

६ ,

१ ,

२०

३ पा॰ सू॰ वृषादिषु पाठात् अस्य आद्युदात्तत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंश¦ r. 10th cl. (अंशयति) To separate or divide. See अंस।

अंश¦ m. (-शः)
1. A share or portion.
2. A part.
3. A shoulder, the shoulder blade.
4. (In arithmetic) a fraction.
5. The nume- rator of a fraction. 6 A degree of latitude or longitude, &c. See अंस। E. अंश to divide, अच् affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशः [aṃśḥ], [अंश्-अच्]

A share, part, portion, division; member; सकृदंशो निपतति Ms.9.47; तुर्यांशः a fourth part; षष्ठ˚; ममैवांशो जीवलोके जीवभूतः सनातनः Bg.15.7; भुवमंशाविव धर्मयोर्गतौ R.8.16; अंशेन दर्शितानुकूलता K.159 partly.

A share in property, inheritance; स्वतों$शतः Ms.8.48; अनंशौ क्लीबपतितौ 9.21; पत्न्यः कार्याः समांशिकाः Y.2.115.

the numerator of a fraction; अन्योन्यहाराभिहतौ हरांशौ Līlā.; sometimes used for fraction itself.

A degree of latitude (or longitude); अक्षस्यांशाः समाख्याताः षष्टयुत्तरशतत्रयम्; स च अंशः षष्टिकलात्मकः, कला तु षष्टिविकलात्मिका

The shoulder (more correctly written as अंस, q. v.).

N. of one of the Ādityas; Mb.1.227.25; cf. also the beginning of T. Ā. The senses of 'party', 'a share of booty', 'earnest money', which are said to occur in the Veda are traceable to

above.

The vital note in a Rāga. -Comp. - अंशः [ष. त.] a secondary incarnation; part of a portion.-अंशि adv. share by share. -अवतारः -तरणम् [ष. त.] descent (on earth) of parts of deities, partial incarnation; ˚तार इव धर्मस्य Dk.153; ˚रमिव कृतान्तस्य K.31; ˚उच्चैःश्रवसः 79; so अंशावतीर्णमिव 18; N. of a sub-parvan covering Adhyāyas 64-67 of Ādiparvan of Mb. Even without the compound अंश means partial incarnation, अंश, आवेश, and अवतार are the three kinds of Lord's manifestations. -कुण्डली (= नवांशकुण्डली) the horoscope prepared by taking into consideration the nine zodiacal divisions. (1/18th of a राशि = नवांश or नवमांश). -भाज्, -हर, -हारिन् a. [उप. समास] one who takes or has a share, one entitled to a share in the ancestral property, an heir, a co-heir; पिण्डदों?1?1$- शहरश्चैषां पूर्वाभावे परः परः Y.2.132; जातो$पि दास्यां शूद्रेण कामतों$शहरो भवेत् 133. -विवर्तिन् a. [स. त.] slightly turned away, or turned away towards the shoulder; मुखमंशविवर्ति पक्ष्मलाक्ष्याः Ś.3.24. v. l. for अंसविवर्ति. -सवर्णनम् [ष. त.] reduction of fractions to the same denominator (अतुल्यच्छेदयो राश्योः समच्छेदकरणम्) अन्योन्यहाराभिहतौ हरांशौ राश्योः समच्छेदविधानमेवम् Līlā. -स्वरः the keynote.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंश m. (probably fr. 1. अश्, perf. आन्-अंश, and not from the above अंश्fictitiously formed to serve as root) , a share , portion , part , party

अंश m. partition , inheritance

अंश m. a share of booty

अंश m. earnest money

अंश m. stake (in betting) RV. v , 86 , 5 Ta1n2d2yaBr.

अंश m. a lot(See. 2. प्रा-स्)

अंश m. the denominator of a fraction

अंश m. a degree of latitude or longitude

अंश m. a day L.

अंश m. N. of an आदित्य.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Name of a god with the Hemanta sun; a तुषित god. Br. II. २३. १६; ३६. ११.
(III)--the राक्षस who resides in the sun's chariot during the month of मार्गशीर्ष. Vi. II. १०. १३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AṀŚA : A sage of the family of Marīci.

1) Genealogy. He was descended from Viṣṇu through Brahmā, Marīci and Kaśyapa.

2) Birth. Marīci was one of the six sons, all ṛṣis, of Brahmā. These six sons, born parthogenetically of Brahmā, were: Marīci, Aṅgiras, Atri, Pulastya, Pulaha and Kratu. Marīci had a son named Kaśyapa. Kaśyapa married the thirteen daughters of Dakṣa. The eldest of them, Aditi, gave birth to twelve sons Dhātā, Aryaman, Mitra, Śakra, Varuṇa, Aṁśa, Bhaga, Vivasvān, Pūṣan, Savitā, Tvaṣṭā and Viṣṇu. Aṁśa is one of these twelve sons who have been called the twelve Ādityas. (See Chapter 65 of Ādi Parva of the Mahābhārata).

3) Events. The Mahābhārata says (Śloka 66, Chapter 123) that Aṁśa was present at the time of Arjuna's birth when several devas had come there to see the infant. In Śloka 34, Chapter 45 of Śalya Parva it is said that Aṁśa was present on the occasion of the Abhiṣeka of Skandadeva. Aṁśa is said to have presented to Skanda- deva five good warriors: Parigha, Vaṭa, Bhīma, Dahana and Dahati.


_______________________________
*1st word in left half of page 33 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंश पु.
1 अ. भाग (देवों, पितरों एवं मनुष्यों के लिए नियत) ऋ.वे. 1०.31.3; अ.वे. 11.1.5;1 ब. पशु-भाग, बौ.श्रौ.सू. 2.11; 15 (दक्षिणा के रूप में देय) 2. सात आदित्यों में एक का नाम, ऋ.वे. 2.27.1, अ.वे. 6.4.12; काठ.सं. 11.12; वा.सं. 34.54; उन देवताओं में सम्मिलित, जिन्हे वाजपेय-याग में परवर्ती ‘पार्थ आहुतियां प्रदान की जाती हैं, तै.सं. 1.8.13.3; काठ.सं. 15.7; 1०.5; श.ब्रा. 5.3.5.9; 49 सवन दिनों वाले अतिरात्र का अनुष्ठान करने वाला इस देवता (अंश) के ऐश्वर्य को प्राप्त करता है, आप.श्रौ.सू. 23.7.5; हिरण्य.श्रौ.सू. 18.3.2; वह ‘अग्न्याधेय’ के समय अगिन्मन्थन से सम्बद्ध है, मै.सं. 1.6.12; तै.ब्रा. 1.1.9.2; अन्त्येष्टि के समय इसे एक घृताहुति प्रदान की जाती है, वैखा.गृ.सू. 5.2.2; 3; 82 अक्षरों वाले एक वैदिक छन्द का नाम, ऋ. प्रा. 17.4; निदा.सू. 1०5.2०।

"https://sa.wiktionary.org/w/index.php?title=अंश&oldid=483594" इत्यस्माद् प्रतिप्राप्तम्