अकच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकचः, पुं, (नास्ति कचः केशः यस्य सः ।) केतु- ग्रहः । इति हारावली ॥ वाच्यलिङ्गम्तु केशशून्ये ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकच¦ पु॰ अकाय दुःखाय चायते चाय--ड। केतुग्रहेतस्य चोदयेन लोकोपप्लवस्य शास्त्रप्रसिद्धिः केतुशब्देविस्तरः।
“उपप्लवाय लोकानां धूमकेतुरिवोत्थित इति कुमा॰। नास्ति कचोयस्य। केशशून्ये (टाकरोगयुक्त) त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकच¦ m. (-चः) Name of KETU, the dragon's tail, or descending node. mfn. (-चः-चा-चं) Bald, destitute of hair. E अ priv. and कच hair; this applies to KETU, as the symbol of the asterism is a headless trunk.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकच [akaca], a. [न. ब.] Bald. -चः N. of Ketu (the descending node), who is represented as a headless trunk. Tv. explains it thus: अकाय दुःखाय चायते; चाय्-ड; केतुग्रहस्य उदयेन लोकोपप्लवस्य शास्त्रप्रसिद्धिः. अकडमम्, अकथहम्, ˚चक्रम् N. of a mystical circle (चक्र) or diagram with the letters of the alphabet, such as अ, क, ड, म; अ, क, थ, ह &c. written therein and used in determining the auspicious or inauspicious stars of a person; (ग्राह्यगोपालमन्त्रस्य तन्त्रोक्तमन्त्रग्रहणार्थं तत्तन्मन्त्राणां शुभाशुभ- विचारोपयोगी चक्रभेदः Tv.) (Mar. अवकहडाचक्र given in प़ञ्चाङ्ग).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकच/ अ-कच mfn. hairless , bald

अकच/ अ-कच mfn. See. उत्-, ऊर्ध्व-, वि-

अकच/ अ-कच m. N. of केतु, the dragon's tail or descending node (having a headless trunk) L.

"https://sa.wiktionary.org/w/index.php?title=अकच&oldid=483643" इत्यस्माद् प्रतिप्राप्तम्