तापस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापसम्, क्ली, तमालपत्रम् । इति राजनिर्घण्टः ॥ तेजपात इति भाषा ॥

तापसः, त्रि, (तपोऽस्त्यस्येति । तपस् + “अण्च ।” ५ । २ । १०३ । इति अण् । यद्बा, तपः शील- मस्य । “छत्रादिभ्यो णः ।” ४ । ४ । ६२ । इति णः ।) तपस्वी । इत्यमरः । २ । ७ । ४२ ॥ (यथा, मनुः । ६ । २७ । “तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥” तपःसम्बन्धी । यथा, गोः रामायणे । २ । ५२ । ५ । “तापसं व्रतमाश्रित्य ततो गुहसुवाच ह ॥”) पुं, दमनकवृक्षः । वकपक्षी । इति राजनिर्घण्टः ॥ (इक्षुविशेषः । यथा, सुश्रुते । १ । ४५ । “कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥” “इत्येता जातयः स्थौल्यात् गुणान् वक्ष्याम्यतः परम् ॥” “कान्तारतापसाविक्षू वंशकानुगुणौ मतौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस पुं।

तपस्वी

समानार्थक:तपस्विन्,तापस,पारिकाङ्क्षिन्

2।7।42।1।2

तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः। तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः॥

अवयव : तपस्विजटा

वैशिष्ट्यवत् : तपस्विजटा

 : मौनव्रतिः, तपःक्लेशसहः, ब्रह्मचारिः, ऋषिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस¦ त्रि॰ तपस्तच्चरणं शीलमस्य छत्रा॰ ण।

१ तपश्चरणशीलेस्त्रियां टाप्। तपोऽस्त्यस्य
“अण् च” पा॰ अण्। तपोविशिष्टे त्रि॰।
“तापसेष्वेव विप्रेषु यात्रिकं भैक्षमा-चरेत्” मनुः।
“सीदन्ति तापसकुलानि सगोकुलानि” वृ॰ स॰

१९ अ॰। स्त्रियां ङीप्
“अब्रवीन्न स्मरामीतिकस्य त्वं दुष्टतापसि” भा॰ आ॰

७४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस¦ mfn. (-सः-सी-सं) Performing penance, a practiser of devout aus- terities, a devotee, an ascetic. m. (-सः) A kind of crane, (Ardea nivea.) n. (-सं) The leaf of the Laurus cassia. E. तपस् penance, affix अण् | तपश्चरणं शीलमस्य छत्रादि० ण or तपोऽस्त्यस्य अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस [tāpasa], a. (-सी f.)

Relating to religious penance or to an ascetic; तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् Ms.6.27.

Devout. -सः (-सी f.) A hermit, devotee, an ascetic.-Comp. -इष्टा, -प्रिया a grape. -तरुः, द्रुमः the tree of ascetics, also called इङ्गुदी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापस mfn. ( g. छत्त्रा-दिPa1n2. 5-2 , 103 )a practiser of religious , austerities( तपस्) S3Br. xiv Mn. vi , 27 etc.

तापस mfn. relating to religious austerity or to an ascetic R. G. ii , 52 , 5

तापस m. an ascetic Mn. Nal. etc.

तापस m. the moon Gal.

तापस m. Ardea nivea L.

तापस m. = से-क्षुSus3r. i , 45 , 9 , 2 and 6

तापस m. = -पत्त्रL.

तापस m. patr. of अग्नि, घर्म, and मन्युRAnukr.

तापस m. of a होतृTa1n2d2yaBr. xxv , 15

तापस n. = -जL.

तापस n. Curcuma Zedoaria Npr.

तापस n. Nardostachys जटा-मांसीib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Tāpasa, ‘ascetic,’ is not found in Vedic literature till the Upaniṣads.[१]

2. Tāpasa is a name of Datta who was Hotṛ priest at the snake festival described in the Pañcaviṃśa Brāhmaṇa (xxv. 15).
==Foot Notes==

  1. Bṛhadāraṇyaka Upaniṣad, iv. 3, 22. Cf. Fick, Die sociale Gliederung, 40.
"https://sa.wiktionary.org/w/index.php?title=तापस&oldid=499936" इत्यस्माद् प्रतिप्राप्तम्