शव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शव, विकारे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) शवति चित्तं कामः । इति दुर्गादासः ॥

शवम्, क्ली, (शवति गच्छतीति । शव + अच् ।) जलम् । इति मेदिनी ॥

शवः, पुं, क्ली, (शवति दर्शनेन चित्तं विकरो- तीति । शव विकारे + अच् ।) मृतशरीरम् । तत्पर्य्यायः । कुणपः २ । इत्यमरः ॥ क्षिति- वर्द्धनः ३ । इति शब्दरत्नावली ॥ मृतकम् ४ । इति वराहपुराणम् ॥ * ॥ तद्दाहविधिर्यथा, -- “नष्टसंज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशं गतम् । महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥ घृततैलसमायुक्तं कृत्वा वै देहशोधनम् । तेजो व्यपकरं चास्य तत् सर्व्वं परिकल्प्य च ॥ दक्षिणायां शिरः कृत्वा सलिले तं निधाय च । तीर्थाद्यावाहनं कृत्वा स्नापनं तस्य कारयेत् ॥ गयादीनि च तीर्थानि ये च पुण्याः शिलो- च्चयाः । कुरुक्षेत्रञ्च गङ्गा च यमुना च सरिद्वरा ॥ कौशिकी च पयोष्णी च सर्व्वपापप्रणाशिनो । गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥ वनानि नव वाराहं तीर्थं पिण्डारकं तथा । पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा ॥ सर्व्वाणि मनसा ध्यात्वा स्नानमेवन्तु कारयेत् । प्राणाद्गतन्तु तं ज्ञात्वा चितां कृत्वा विधानतः ॥ तस्या उपरि तं स्थाप्य दक्षिणाग्रं शिरस्तथा । देवानग्निमुखान् ध्यात्वा गृह्यहस्ते हुताशनम् ॥ प्रज्वाल्य विधिवत्तत्र मन्त्रमेतदुदीरयेत् । कृत्वा सुदुष्करं कर्म्म जानता वाप्यजानता ॥ मृत्युकालवशं प्राप्य नरः पञ्चत्वमागतः । धर्म्माधर्म्मसमायुक्तो लोभमोहसमावृतः ॥ दह एतस्य गात्राणि देवलोकाय गच्छतु । एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् ॥ ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत् । चातुर्व्वर्णेषु संस्कारमेवं भवति पुत्त्रक । गात्राणि वाससी चैव प्रक्षाल्य विनिवर्त्तयेत् ॥ मृतनाम ततोद्दिश्य दद्यात् पिण्डं महीतले । तदाप्रभृति चाशौचं दैवकर्म्म न कारयेत् ॥” इति वाराहे श्राद्धोत्पत्तिनामाध्यायः ॥ अन्यत् दाहशब्दे द्रष्टव्यम् ॥ * ॥ तस्य स्पर्शे दोषो यथा, -- वाराह उवाच । “स्पृष्ट्वा तु मृतकं भद्रे नरं पञ्चत्वमागतम् । मम शास्त्रं बहिः कृत्वा यः श्मशानं प्रपद्यते ॥ पितरस्तस्य सुश्रोणि आत्मानञ्च पितामहाः । श्मशाने जम्बुका भूत्वा भक्षयन्तः शवांस्तथा ॥ ततो हरेर्व्वचः श्रुत्वा कर्म्मकामा वसुन्धरा । उवाच मधुरं वाक्यं सर्व्वलोकहिताय वै ॥ धरण्युवाच । तव नाथ प्रपन्नानां क्व पापं विद्यते प्रभो । प्रायश्चित्तञ्च मे ब्रूहि येन मुच्यति किल्वि- षात् ॥ एवं कश्मलभूयिष्ठा भूरमेध्याति कथ्यते ॥ कृमिकीटपदक्षेपैर्दूषिता यत्र मेदिनी । एप्सया कर्षणैः क्षिप्ता वान्तैर्व्वा दुष्टतां व्रजेत् ॥ नखदन्ततनूजत्वक्तुषपांशुरजोमलैः । भस्मपङ्कतृणैर्व्वापि प्रच्छन्ना मलिना भवेत् ॥” वापनं मृदन्तरेण पूरणम् । ऊषितं वासः । एप्सा घनीभूतश्लेष्मादि । चतुर्द्धादौ पञ्चानां मध्ये यथासम्भवं ग्रहणम् । अङ्गिराः । “शौचं सहस्ररोमाणां वाय्वग्न्यर्केन्दुरश्मिभिः । रेतस्पृष्टं शवस्पृष्टमाविकं नैव दुष्यति ॥” सहस्ररोमाणां कम्बलानाम् । इति शुद्धि- तत्त्वम् ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शव पुं-नपुं।

मृतशरीरम्

समानार्थक:कुणप,शव

2।8।118।2।4

कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्. श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम्.।

अवयव : छिन्नशिरसः_शरीरम्

सम्बन्धि2 : चिता,प्रेतभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शव¦ विकारे गतौ च भ्वा॰ पर॰ सक॰ सेट्। शवति॰ अशावीत् अशवीत्।

शव¦ पु॰ न॰ शव--अच्। मृतदेहे गतप्राणे

१ देहे अमरः।

२ जलेपु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शव¦ mn. (-वः-वं) A dead body, a corpse. n. (-वं) Water. E. शव् to go, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शवः [śavḥ] वम् [vam], वम् [शव्-अच्] A corpse, dead body; अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः Ms.1.55. -वम् Water; तं नस्त्वं शवशयनाभ शान्तमेधम् Bhāg.4.7.33. -Comp. -आच्छादनम् covering of a corpse, shroud. -आश a. feeding on corpses; यावन् नराशैर्न रिपुः शवाशान् संतर्पयत्यानम तावदस्मै Bk.12. 75. -काम्यः a dog. -दाहः cremation (of dead bodies).-यानम्, -रथः a hearse, bier, a sort of litter for carrying a corpse. -शयम् lotus. ˚नाथः the epithet of Viṣṇu; Bhāg.4.7.33. -शयनम् a cemetery, cremation ground.-शिबिका a bier.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शव mn. ( ifc. f( आ). ; prob. fr. 1. शू, or श्विand orig. = " swollen ") a corpse , dead body S3Br. etc.

शव n. water L.

"https://sa.wiktionary.org/w/index.php?title=शव&oldid=504827" इत्यस्माद् प्रतिप्राप्तम्