मणिकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मणिकारः, पुं, (मणिं करोतीति । कृ + अण् ।) मणिनिर्म्मितालङ्कारादिकर्त्ता । जौहरि इति भाषा । तत्पर्य्यायः । वैकटिकः २ । इति हेमचन्द्रः ॥ न्यायचिन्तामणिकर्त्ता च ॥

"https://sa.wiktionary.org/w/index.php?title=मणिकारः&oldid=508564" इत्यस्माद् प्रतिप्राप्तम्