सामग्री पर जाएँ

अप्नस्वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नस्वत्¦ त्रि॰ अप्नस् + अस्त्यर्थे मतुप् मस्य वः स्त्रियां ङीप्। कर्मयुक्ते।
“अप्नस्वतीषुर्व्वरास्विति” ऋ॰

१ ,

१२

७ ,

६ ।
“अप्नस्वतीषु खननादिकर्म्मोप्रेतासु” भा॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नस्वत् [apnasvat], a. Having (sacrificial) acts or works; productive.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्नस्वत्/ अप्नस्--वत् ( अप्नस्-) mfn. giving property , profitable RV.

"https://sa.wiktionary.org/w/index.php?title=अप्नस्वत्&oldid=203403" इत्यस्माद् प्रतिप्राप्तम्