उद्भव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भवः, पुं, (उद्भवनं उद्भवत्यस्मादिति वा । उत् + भू + अप् ।) जन्म । उत्पत्तिः । इत्यमरः ॥ (“दिलीप- सूनुर्मणिराकरोद्भवः” । इति रघुः । ३ । १८ । “वि- ष्णुपादोद्भवा गङ्गा” । इति पुराणम् । विष्णुः । प्रपञ्चं प्रत्युपादानकारणत्वात् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भव पुं।

जननम्

समानार्थक:जनुस्,जनन,जन्मन्,जनि,उत्पत्ति,उद्भव,जाति,भव,भाव

1।4।30।1।6

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्य : प्राणी

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भव¦ पु॰ उद् + भू--भावे अप्।

१ उत्पत्तौ।
“स्थैर्य्यं चतुर्थेत्वङ्गानां पञ्चमे शोणितोद्भवः” या॰ स्मृ॰। कर्त्तरि अच्।

२ उत्पत्तिमति।
“दिलीपसूनुर्मणिराकरोद्भवः”
“सोमोद्-भवायाः सरितो नृसोमः” रघुः।
“लुप्तावददोषोऽत्रिमतेनमध्ये सोमोद्भवायाः सुरनिग्नगायाः” लल्लः।
“विष्णुपादो-द्भवा गङ्गा” पुरा॰
“सत्वमात्रोद्भवत्वात्ते भिन्ना अप्यनुभावतः” सा॰ द॰। अपादाने अप्।

३ उत्पत्त्यपादाने।
“अहमन्तश्च भूतानामुद्भवश्च भविष्यताम्” गीता। उद्गतोभवात् निरा॰ स॰।

४ संसारातीते

५ विष्णौ पु॰।
“उद्भवःक्षोभणोदेवः” विष्णुस॰
“प्रपञ्चोत्पत्त्युपादनकारणत्वात्उद्भवः, उद्गतः संसारादिति वा” भा॰ उभयथा वाक्यम्। [Page1180-a+ 38]

६ उद्भूतत्वे विशेषगुणगते जातिभेदे उद्भूतशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भव¦ m. (-वः) Birth, production. E. उत् forth, भू to be or become, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भव [udbhava] उद्भावना [udbhāvanā], उद्भावना &c. See under उद्भू.

उद्भवः [udbhavḥ], 1 Production, creation, birth, generation (lit. and fig.); इति हेतुस्तदुद्भवे K. P.1; Y.3.8; the place or object of origin; मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् Bg.1.34; oft. at the end of comp. in the sense of 'springing or arising from', 'produced from'; ऊरूद्भवा V.1.3; मणिराकरोद्भवः R.3.18.

Source, origin; उद्भवो यशसः K.54.

N. of Viṣṇu; उद्भवः क्षोभणो देवः V. Sah.-Comp. -कर a. productive. -क्षेत्रम् birth-place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भव/ उद्-भव See. उद्-भू.

उद्भव/ उद्-भव m. existence , generation , origin , production , birth

उद्भव/ उद्-भव m. springing from , growing

उद्भव/ उद्-भव m. becoming visible Ya1jn5. Mn. Katha1s. Pan5cat. etc.

उद्भव/ उद्-भव m. birth-place S3vetUp. Ka1vya7d.

उद्भव/ उद्-भव m. N. of a son of नहुषVP.

उद्भव/ उद्-भव m. a sort of salt L. , ( ifc. ) mfn. produced or coming from MBh. Mn. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of नहुष. M. २४. ५०.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भव पु.
(बहु.) (उद् + भू + अप्) यज्ञीय घास की अवशिष्ट पत्तियाँ, मा.श्रौ.सू. 1.1.2.1०; तुल. वारा.श्रौ.सू. 1.7.4.21।

"https://sa.wiktionary.org/w/index.php?title=उद्भव&oldid=477459" इत्यस्माद् प्रतिप्राप्तम्