ह्यस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्यः, [स्] व्य, (गतमहः । ह्यो निपातितः ।) गत- दिनम् । इत्यमरः । ३ । ४ । २२ ॥ यथा, राजतरङ्गिण्याम् । ६ । ४६ । “त्वयि राजनि निश्चौरैरध्वभिर्विशतः सुखम् । ह्योऽभवल्लवणोत्से मे दिनान्तेश्राम्यतः स्थितिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्यस् अव्य।

अतीते_अह्नि

समानार्थक:ह्यस्

3।4।22।1।1

ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि। तदा तदानीं युगपदेकदा सर्वदा सदा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्यस्¦ अव्य॰ गतेऽहनि नि॰। गतदिवसे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्यस्¦ Ind. Yesterday. E. अहन् a day, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्यस् [hyas], ind. [गते अहनि नि˚] Yesterday. -Comp. -भव a. what occurred yesterday.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्यस् ind. ( g. स्वर्-आदि)yesterday RV. etc. etc. [ cf. Gk. ? ; Lat. hesternus , heri ; Goth. gistra (-dagis) ; Germ. ge0staron , gestern ; Angl.Sax. geostra ; Eng. yester (-day).]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hyas in the Rigveda[१] and later[२] denotes ‘yesterday.’

  1. viii. 66, 7;
    99, 1;
    x. 55, 5.
  2. Pañcaviṃśa Brāhmaṇa, xi. 9, 3.
"https://sa.wiktionary.org/w/index.php?title=ह्यस्&oldid=506458" इत्यस्माद् प्रतिप्राप्तम्