महानुभाव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानुभावः, त्रि, (महाननुभावो माहात्म्य- मस्य ।) महाशयः । यथा, -- “सुकृती पुण्यवान् धन्यो धर्म्मी च धर्म्मवानपि । महाशयो महेच्छः स्यान्महानुभाव इत्यपि ॥” इति शब्दरत्नावली ॥ (महात्मा । यथा, शिशुपालवधे । १ । १७ । “ग्रहीतुमार्य्यान् परिचर्य्यया मुहु- र्महानुभावा हि नितान्तमर्थिनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानुभाव¦ पु॰ महाननुभाव आशयो यस्य। महाशये शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानुभाव¦ mfn. (-वः-वा-वं) Magnanimous, liberal. m. (-वः) A gentleman. E. महा great, अनुभाव disposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महानुभाव/ महा-- mf( आ)n. ( हा-न्)of great might , mighty MBh. R. Pan5cat. etc.

महानुभाव/ महा-- mf( आ)n. high-minded , noble--mmighty , generous Ratna7v. Ka1d.

"https://sa.wiktionary.org/w/index.php?title=महानुभाव&oldid=503447" इत्यस्माद् प्रतिप्राप्तम्