अवनिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनिः, स्त्री, (अव + अनि ।) पृथिवी । इत्यमरः ॥ (“तामुन्निद्रामवनिशयनां सौधवातायनस्थः” । इति मेघदूते ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनिः [avaniḥ] नी [nī], नी f. [अव्-अनि Uṇ.2.11]

The earth; often used at the end of comp. meaning 'ground', 'place'; काननावनौ Dk.7,13; लीलावनौ place of recreation 25.

A finger (Nir.)

A river; सं यं स्तुभो$- वनयो न यन्ति Rv.1.19.

Course, bed of a river, अवनिंगत a. fallen prostrate on the gound. -Comp. -ईशः, -ईश्वरः, -नाथः, -पतिः, -पालः lord of the earth, king; पतिरवनिपतीनां तैश्चकाशे चतुर्भिः R.1.86;11.93. सहैवाव- निपालसंघैः Bg.11.26. -चरः a. roving over the earth, vagabond. -जः The planet Mars. -तल the surface of the earth. -ध्रः a mountain स्फुटमेव समस्तमापदा तदिदानीम- वनीध्रमूर्धसु Śi.16.78. -भृत् A mountain, a king. -मण्डलम् the globe. रुहः, -ट् a tree. -सारा The plantain tree.

"https://sa.wiktionary.org/w/index.php?title=अवनिः&oldid=210093" इत्यस्माद् प्रतिप्राप्तम्