नियमित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमितः, त्रि, (नि + यम + णिच् + क्तः ।) कृत- नियमः । बद्धः । यथा, -- “क्षुद्राः सन्त्रासमेते विजहतु हरयः क्षुण्णशक्रेभ- कुम्भा युष्मद्देहेषु लज्जां दधति परममी शायका निष्प- तन्तः । सौमित्रे ! तिष्ठ पात्रं त्वमपि न हि रुषां नन्वहं मेघनादः किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वे- षयामि ॥” इति महानाटकम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमित¦ त्रि॰ नि + यम--णिच्--कर्मणि क्त।

१ कृतवन्धने
“किञ्चिद्भ्रुभङ्गीलीलानियमितजलधिंरामन्वेषयामि” महाना॰।

२ कृतनियमे च[Page4079-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमित¦ mfn. (-तः-ता-तं)
1. Regulated, prescribed.
2. Governed, guided.
3. Checked, restrained.
4. Bound, confined. E. नि before, यम् to check, णिच्-कर्मणि क्त affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमित [niyamita], p. p.

Checked, curbed, restrained.

Moderated, tempered.

Removed, lessened; नियमित- परिखेदा Ku.1.6.

Governed, guided.

Regulated, prescribed, laid down.

Fixed, agreed upon, stipulated.

Bound, confined; ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे. Bh.

Observed (as a vow or penance).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमित/ नि- mfn. checked , restrained , bound by , confined in , fastened to( comp. ) MBh. Ka1v. etc.

नियमित/ नि- mfn. stopped , suppressed Ka1lid.

नियमित/ नि- mfn. fixed on , determined , destined to be( inf. ) Ra1jat. Pan5car.

नियमित/ नि- mfn. governed , guided

नियमित/ नि- mfn. regulated , prescribed W.

नियमित/ नि- mfn. stipulated , agreed upon MW. 1.

"https://sa.wiktionary.org/w/index.php?title=नियमित&oldid=361907" इत्यस्माद् प्रतिप्राप्तम्