समाचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाचारः, पुं, (सम् + आ + चर + घञ् ।) सम्यगाचरणम् । यथा, -- “पुण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्त्वतः ।” इति मात्स्ये ६६ अध्यायः ॥ संवादः । इति लोकप्रसिद्धः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाचार¦ mfn. (-रः-रा-रं) Equal or like in virtuous conduct. m. (-रः)
1. Proper practice or conduct.
2. Proceeding, going.
3. Information, tradition, news. E. सम्, and आङ् before चर् to go, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाचारः [samācārḥ], 1 Proceeding, going.

Practice, conduct, behaviour.

Proper conduct or behaviour; यथाशक्ति समाचाराः संप्रतुष्यन्ति हि प्रभो Mb.12.168.2.

News, information, report, tidings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाचार/ समा m. (for समाचारSee. सम्-आ-चर्)equal manners or customs MBh.

समाचार/ समा m. -eqequal or virtuous conduct ib.

समाचार/ समा mfn. -eqequal or similar in practice or in virtuous -condconduct ib.

समाचार/ सम्-आचार m. (for समा-च्See. p. 1153 , col. 1) procedure , practice , conduct , behaviour in( comp. ) MBh. R. etc.

समाचार/ सम्-आचार m. custom , usage , usual way or method Pan5cat. Ka1tyS3r. Sch.

समाचार/ सम्-आचार m. ( ifc. )the customary presentation of. Katha1s.

समाचार/ सम्-आचार m. " doings " , news , report , information , tradition W.

"https://sa.wiktionary.org/w/index.php?title=समाचार&oldid=505353" इत्यस्माद् प्रतिप्राप्तम्