अंशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशी, [न्], त्रि, (अंशोऽस्यास्तीति अंश + इनि ।) अंशयोग्यः । वण्टकविशिष्टः । भागी । यथा या- ज्ञवल्क्यः । “विभागञ्चेत् पिता कुर्य्यात् स्वेच्छया विभजेत् सुतान् । ज्येष्ठं वा श्रेष्ठगेन सर्व्वे वा स्युः समांशिनः” ॥ इति । सति तु पितरि पार्ब्बणानधिकारात् पुत्राणां नांशिता । एवं धनिनः पौत्रस्वत्वोपरमे तदंशमात्रे प्रपौत्राणामंशिता । इति दायतत्त्वं ॥

"https://sa.wiktionary.org/w/index.php?title=अंशी&oldid=483609" इत्यस्माद् प्रतिप्राप्तम्