क्षितिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिः, स्त्री, (क्षियति वसत्यस्याम् । क्षि + अधि- करणे क्तिन् ।) अस्या अपरा व्युत्पत्तिर्यथा, -- “महालये क्षयं याति क्षितिस्तेन प्रकीर्त्तिता । काश्यपी कश्यपस्येयमचला स्थिररूपतः” ॥ इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ७ अध्यायः ॥ पृथिवी । (यथा, मनौ ४ । २४१ । “मृतं शरीरमुत्सृज्य काष्ठलोष्ट्रसमं क्षितौ । विमुखा बान्धवा यान्ति धर्म्मस्तमनुगच्छति” ॥) वासः । क्षयः । इत्यमरः । ३ । ३ । ७० ॥ काल- भेदः । स तु प्रलयः । इति मेदिनी ॥ रोचना- नामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ * ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिः [kṣitiḥ], f. [क्षि निवासे आधारे क्तिन्]

The earth, soil of the earth; Mb.4.

A dwelling, an abode, a house; तं भक्तिभावो$भ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः Bhāg.4.9.5.

Loss, destruction.

The end of the world.

Wane.

A man (Ved.)

Prosperity; क्षिते रोहः प्रवहः शश्वदेव Mb.13.76.1.

Number 'one'; Bij.-Comp. -अदितिः an epithet of Devakī, mother of Kṛiṣṇa. -ईशः, -ईश्वरः a king; R.1.5; तदाननं मृत्सुरभि- क्षितीक्षरो रहस्युपाघ्नाय न तृप्तिमाययौ 3.3;11.1. -कणः dust.-कम्पः an earth-quake. -क्षित् m. a king, prince; Śi.13.4.

जः, रुहः, सुतः a tree; गिरिप्रकाशान् क्षिति- जान् भञ्जेयमनिलो यथा Mb.7.197.19.

an earth worm.

the planet Mars.

N. of the demon Naraka killed by Viṣṇu. Śi.8.15. (-जम्) the horizon. (-जा) an epithet of Sītā. -तलम् the surface of the earth. उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवः Bh.3.4. -त्राणम् protection of the earth (a duty of क्षत्रिय caste). -देवः, -सुरः a Brāhmaṇa; Bhāg.3.1.12. -धरः a mountain; क्षितिधरपतिकन्यामाददानः करेण Ku.7.94. -धेनुः earth considered as a milchcow; राजन्दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण Bh.2.46. -नाथः, -पः, -पतिः, -पालः, भुज् m., -रक्षिन् m. a king, sovereign; R.2.51, 6.76,6.86,7.3,9.75; यः संमानं सदा धत्ते भृत्यानां क्षितिपो$- धिकम् Pt.

पुत्रः the planet Mars.

the demon Naraka. -प्रतिष्ठ a. dwelling on the earth. -भृत् m.

a mountain; सर्वक्षितिभृतां नाथ V.4.27; (where it means 'a king' also); Ki.5.2; Ṛs.6.26.

a king.-मण्डलम् the globe. -रन्ध्रम् a ditch, hollow. -वर्धनःm. a corpse, dead body. करोमि क्षितिवर्धनम् Bk. -वृत्तिः f. 'the course of the earth, patient behaviour. -व्युदासः a cave within the earth, an underground hole.-संक्रन्दनः (= क्षितीन्द्रः, a king); Śāhendra.2.1.-स्पृश् an inhabitant of the earth (मानुष); इति चोपनतां क्षितिस्पृशं कृतवानासुरपुष्पदर्शनात् R.8.81.

"https://sa.wiktionary.org/w/index.php?title=क्षितिः&oldid=308780" इत्यस्माद् प्रतिप्राप्तम्