पक्षः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षः, पुं, (पक्ष्यते परिगृह्यते देवपितृकार्य्यार्थं यः । यद्वा, पक्ष्यते चन्द्रस्य पञ्चदशानां कलाना- मापूरणं क्षयो वा येन । पक्ष + घञ् । यद्वा, पणते इति । पण स्तुत्यादौ “गृधिपण्योर्दकौच” । उणां ३ । ६९ । इति सः कश्चान्तादेशः ।) पञ्च- दशाहोरात्राः । स च द्विविधः । शुक्लपक्षः पूर्ब्ब- संज्ञः कृष्णपक्षोऽपरसंज्ञः । तद्भेदेन व्यवस्था यथा । “शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः । कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः” ॥ अत्रामावास्यावत्तिथिक्षयवृद्धिभ्यां न व्यवस्था किन्तु रवेरुदयास्तमयसम्बन्धाच्छुक्लकृष्णपक्षाभ्यां व्यवस्था सा च युग्माद्यनाघ्राततिथिकर्म्मपरा सामान्यविशेषन्यायात्” । इति तिथ्यादितत्त्वम् ॥ पक्षिणामवयवविशेषः । पाखा इति भाषा । तत्पर्य्यायः । गरुत् २ छदः ३ पत्रम् ४ पतत्रम् ५ तनूरुहम् ६ ॥ शरपक्षः । तीरेर पाखा इति भाषा । तत्पर्य्यायः । वाजः २ । सहायः । कचात् परे समूहार्थः । यथा केशपक्षः । इत्य- मरः ॥ (महाकालः शिवः । कालोपाधि- भेदात् पक्षस्य तथात्वम् । यथा महाभारते । १३ । शिवसहस्रनामकीर्त्तने । १७ । १३९ । “ऋतुः संवत्सरो मासः पक्षः संख्या समापनः ॥”) पार्श्वः । गृहम् । साध्यम् । (सन्दिग्धसाध्यवान् पदार्थः । यथा, भाषापरिच्छेदे । ७० । ७१ । “सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्” ॥) विरोधः । बलम् । (यथा, पञ्चतन्त्रे । ३ । ६६ । “यस्तीर्थानि निजे पक्षे परपक्षे विशेषतः । गुप्तैश्चरैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात्” ॥) सखा । चुल्लीरन्ध्रम् । राजकुञ्जरः । इति मेदिनी ॥ विहगः । वलयम् । शुद्धः । इति शब्दरत्नावली ॥ वर्गः । (सजातीयवृन्दम् । यथा, गोः रामायणे । २ । १८ । १३ । “भरतस्यापि वा पक्षं यो गृह्णीयादचेतनः । तं पापमहमद्यैव प्रेषयामि यमक्षयम्” ॥) पिच्छम् । देहाङ्गम् । इति हेमचन्द्रः ॥

पक्षः, [स्] क्ली, (पचतीति । “पचिवचिभ्यां सुट् च” । उणां । ४ । २१९ । इति असुन् सुट् च ।) गरुत् । यथा । पक्षसी च स्मृतौ पक्षौ । इति भरतधृतशुभाङ्कः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षः [pakṣḥ], [पक्ष्-अच्]

A wing, pinion; अद्यापि पक्षावपि नोद्भिद्येते K.347; so उद्भिन्नपक्षः fledged; पक्षच्छेदोद्यतं शक्रम् R.4.4;3.42.

The feather or feathers on each side of an arrow; अनुसंततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः (शराः) Śi.2.11.

The flank or side of a man or animal, the shoulder; स्तम्बेरमा उभयपक्षविनीतनिद्राः R.5.72.

The side of anything, a flank; वितत्य पक्षद्वयमायतम् Ki.14.31.

The wing or flank of an army; सुपर्णपक्षानिलनुन्नपक्षम् (राक्षसराजसैन्यम्) Rām.7.6. 69.

The half of anything.

The half of a lunar month, a fortnight (comprising 15 days; there are two such pakṣas, शुक्लपक्षः the bright or light half, and कृष्ण-तमिस्र-पक्षः the dark half); तमिस्रपक्षे$पि सह प्रियाभि- र्ज्योत्स्नावतो निर्विशति प्रदोषान् R.6.34; Ms.1.66; Y.3.5; सीमा वृद्धिं समायाति शुक्लपक्ष इवोडुराट् Pt.1.92; Mb.3.26.5.

(a) A party in general, faction, side; प्रमुदितवरपक्षम् R.6.86; Śi.2.117; तुल्यो मित्रारिपक्षयोः Bg.14.25; R.6. 53;18.17. (b) A family, race; रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत् सः Mb.13.57.4; किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक Pt.4.29.

One belonging to any party, a follower, partisan; विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा Bhāg.7.5.7; शत्रुपक्षो भवान् H.1.

A class, multitude, host, any number of adherents; as अरि˚, मित्र˚.

One side of an argument, an alternative, one of two cases; पक्षे 'in the other case, on the other hand' पूर्व एवाभवत् पक्षस्तस्मिन्नाभवदुत्तरः R.4.1;14.34. cf. पूर्वपक्ष and उत्तरपक्ष.

A case or supposition in general; as in पक्षान्तरे.

A point under discussion, a thesis, an argument to be maintained.

The subject of a syllogism or conclusion (the minor term); संदिग्धसाध्य- वान् पक्षः T. S., दधतः शुद्धिभृतो गृहीतपक्षाः Śi.2.11 (where it means 'a feather' also).

A symbolical expression for the number 'two'.

A bird.

A state, condition.

The body.

A limb of the body.

A royal elephant.

An army; Mb.2. 16.7.

A wall.

Opposition.

Rejoinder, reply.

A mass, quantity (when in composition with words meaning 'hair'); केशपक्षः; cf. हस्त.

Place, position.

A view, notion, idea.

The side of an equation in a primary division.

The ash-pit of a fire-place.

Proximity, neighbourhood.

A bracket.

Purity, perfection.

A house.

The sun (according to Sāyaṇa); सा पक्ष्या नव्यमायु- र्दधाना Rv.3.53.16. -Comp. -अध्यायः logic, casuistry.

अन्तः the 15th day of either half month, i. e. the day of new or full moon.

the end of the wings of an army.

अन्तरम् another side.

a different side or view of an argument.

another supposition. -अवसरः = पक्षान्त q. v.

आघातः palsy or paralysis of one side, hemiplegia.

refutation of an argument.

आभासः a fallacious argument.

a false plaint. -आहारः eating food only once in a fortnight; सुपुत्रदारो हि मुनिः पक्षाहारो बभूव ह Mb.3.26.5. -उद्ग्राहिन् a. showing partiality, adopting a side. -गम a. flying. -ग्रहणम् choosing a party; taking the side of. -घातः = -पक्षाघातः see above. -घ्न a. (a house) wanting a side.

चरः an elephant strayed from the herd.

an attendant.-छिद् m. an epithet of Indra (clipper of the wings of mountains); क्रुद्धे$पि पक्षच्छिदि वृत्रशत्रौ Ku.1.2. -जः the moon.

द्वयम् both sides of an argument.

'a couple of fortnights', i. e. a month. -द्वारम् a sidedoor, private entrance. -धर a.

winged.

adhering to the party of one, siding with any one.

(रः) a bird.

an elephant strayed from the herd. -नाडी a quill. -निक्षेपः the placing on the side of, counting among.

पातः siding with any one; यद् दुर्योधनपक्षपातसदृशं कर्म Ve.3.5.

liking, desire, love, affection (for a thing); भवन्ति भव्येषु हि पक्षपाताः Ki.3.12; U.5.17; रिपुपक्षे बद्धः पक्षपातः Mu.1.

attachment to a party, partisanship, partiality; पक्षपातमत्र देवी मन्यते M.1; सत्यं जना वच्मि न पक्षपातात् Bh.1.47.

falling of wings, the moulting of birds.

पातिता, त्वम् partisanship, adherence to a side or party.

friendship, fellowship.

movement of the wings; न परं पथि पक्षपातिता$नवलम्बे किमु मादृशे$पि सा N.2.52. -पातिन् a. or subst.

siding with, adhering to, a party, attached or partial (to a particular cause); पक्षपातिनो देवा अपि पाण्डवानाम् Ve.3.

sympathizing; Ve.3.

a follower, partisan, friend; यः सुरपक्षपाती V.1. -पालिः a private door.-पुटः a wing. -पोषण a. factious, promoting quarrels.-प्राप्तानुवादः a case of the description of a thing which admits of two alternatives (cf. Daṇḍaviveka G. O. S.52, p.21.). -बिन्दुः a heron.

भागः the side or flank.

especially, the flank of an elephant.-भुक्ति f. the course traversed by the sun in a fortnight. -भेदः a. distinction between two sides of an argument. -रात्रिः a kind of play or sport. -वञ्चितकम् a particular position of hands in dancing. -वधः paralysis of one side. -मूलम् the root of a wing; उल्लास- पल्लवितकोमलपक्षमूलाः (चकोराः) Bv.2.99. -रचना forming a party or faction.

वादः an exparte statement.

stating a case, expression of opinion. -वाहनः a bird.-व्यापिन् a.

embracing the whole of an argument.

pervading the minor term. -हत a. paralysed on one side; दृष्ट्वा कुणीन् पक्षहतान् Mb.12.18.39.

हरः a bird.

a recreant, traitor.

होमः a sacrificial rite lasting for a fortnight.

a rite to be performed every fortnight.

"https://sa.wiktionary.org/w/index.php?title=पक्षः&oldid=405210" इत्यस्माद् प्रतिप्राप्तम्