गृहिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहिणी, स्त्री, (गृहस्वामित्वमस्त्यस्याः । इति इनिः ङीप् च ।) भार्य्या । इति हेमचन्द्रः । ३ । १७६ । (यथा, रघौ । ८ । ६७ । “गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना- हरता त्वां वद किं न मे हृतम् ॥” गृहं गृहकार्य्यं साध्यतयाऽस्त्यस्या इति इनिः ङीप् च । गृहकर्म्मकुशला स्त्री । यथा, शकु- न्तलायां चतुर्थाङ्के । “शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्त्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्या धयः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहिणी¦ f. (-णी) A wife. E. गृह a house, and इनि and ङीष् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहिणी [gṛhiṇī], 'The mistress of a house', a wife, house-wife; (the lady in charge of the house); न गृहं गृहमित्याहु- र्गृहिणी गृहमुच्यते । गृहं तु गृहिणीहीनं कान्तारादतिरिच्यते Pt.4.81.-Comp. -पदम् the position or dignity of the mistress of the house; यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः Ś.4.18; स्थिता गृहिणीपदे 19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहिणी f. the mistress of a house , wife( RTL. p.397) S3ak. iv , 18 f. Ragh. Kum. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=गृहिणी&oldid=337757" इत्यस्माद् प्रतिप्राप्तम्