प्रयास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयासः, पुं, (प्र + यस प्रयत्ने + भावे घञ् ।) प्रयत्नः । तत्पर्य्यायः । श्रमः २ क्लमः ३ क्लेशः ४ परिश्रमः ५ आयासः ६ व्यायामः ७ । इति हेमचन्द्रः । २ । २३४ ॥ (यथा, हठयोगप्रदीपि- कायाम । १ । १५ । “अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः । जनसङ्गश्च लौल्यञ्च षड्भिर्योगो विनश्यति ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयास¦ m. (-सः)
1. Trouble, labour, fatigue.
2. Desire for or pursuit of any object. E. प्र before, यस् to make exertion, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयासः [prayāsḥ], 1 Effort, exertion, endeavour; जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः R.12.53;14.41.

Labour, difficulty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयास/ प्र- m. exertion , effort , pains , trouble( ibc. , with loc. or gen. , -अर्थायor -निमित्तेन) VS. TS. Ka1v. etc. (See. अ-प्रयासेन)

प्रयास/ प्र- m. high degree Ja1takam.

प्रयास/ प्र-यास See. under प्र-यस्.

"https://sa.wiktionary.org/w/index.php?title=प्रयास&oldid=502486" इत्यस्माद् प्रतिप्राप्तम्