कुरङ्गमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरङ्गमः, पुं, (कौ भूमौ रङ्गं मिमीते । मा + डः ।) हरिणविशेषः । तत्पर्य्यायः । एणः २ ऋश्यः ३ रिश्यः ४ चारुलोचनः ५ । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=कुरङ्गमः&oldid=127578" इत्यस्माद् प्रतिप्राप्तम्