अकृप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृपः, त्रि, (नास्ति कृपा यस्य सः ।) कृपाशून्यः । निर्द्दयः । अकरुणः । यथा, -- “वनजौ वनजौ ह्रस्वस्त्रिरामी सकृपोऽकृपः” । इत्यनुष्टुबाचार्य्यः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृप¦ mfn. (-पः-पा-पं) Unmerciful, unkind. E. अ neg. कृपा mercy.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृप [akṛpa], a. [न. ब.] Pitiless, cruel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृप/ अ-कृप mfn. merciless , unkind.

"https://sa.wiktionary.org/w/index.php?title=अकृप&oldid=483772" इत्यस्माद् प्रतिप्राप्तम्