वस्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु, क्ली, (वसतीति । वस + “वसेस्तुन् ।” उणा० १ । ७६ । इति तुन् ।) द्रव्यम् । यथा, -- “बुद्धद्रव्यं स्तौपिकं स्यात् सत्त्वं द्रव्यञ्च वस्तु च ॥” इति ॥ (तथा, भागवते । ९ । ४ । २७ । “गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिवस्तुषु । अक्षय्यरत्नाभरणाम्बरादि- अनन्तकोषेष्वकरोदसस्मतिम् ॥” पात्रभूतम् । यथा, रघौ । ३ । २९ । “अथोपनीतं विधिवद् विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् । अबन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥”) पदार्थः । यथा, -- “भावः पदार्थो धर्म्मः स्यात् सत्त्वं तत्त्वञ्च वस्तु च ॥” इति त्रिकाण्डशेषः ॥ (यथा, शकुन्तलायाम् १ अङ्के । “सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥”) जगति वस्तुद्वयं भावोऽभावश्च । इति न्याय- शास्त्रम् ॥ सच्चिदानन्दाद्बयं ब्रह्म । इति वेदान्त- सारः ॥ (यथा, कथासरित्सागरे । २१ । ४९ । “अहो वस्तुनि मात्सर्य्यमहो भक्तिरवस्तुनि ॥” कार्य्यम् । यथा, कामन्दकीयनीतिसारे । १५ । २५ । “वस्तुष्वशक्येषु समुद्यमश्चेत् शक्येषु मोहादसमुद्यमश्च । शक्येषु कालेन समुद्यमश्च त्रिधैव कार्य्यव्यसनं वदन्ति ॥” अर्थः । इति मल्लिनाथः ॥ यथा, कुमारे । ६ । ६५ । “अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयो नोदयामासुः प्रत्युवाच स भूधरम् ॥” इतिवृत्तम् । यथा, विक्रमोर्व्वश्याम् । “अहमस्यां कालिदासग्रथितवस्तुना नवेन त्रोट- केनोपस्थास्ये ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु¦ न॰ वस--तुन्।

१ द्रव्ये

२ पद्रार्थे त्रिका॰

३ सत्यपद्रार्थे च। [Page4865-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु¦ n. (-स्तु)
1. Thing, matter, substance.
2. Natural disposition, es- sential property, nature, essence.
3. The pith or substance of any thing.
4. The main plot or subject of a poem or play.
5. The rear. E. वस् to abide, Una4di aff. तुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु [vastu], n. [वस्-तुन् Uṇ.1.71]

A really existing thing, the real, a reality; वस्तुन्यवस्त्वारोपो$ज्ञानम्

A thing in general, an object, article, substance, matter; अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते कृतान्तकः R.8.45; किं वस्तु विद्वन् गुरवे प्रदेयम् 5.18;3.5; वस्तुनीष्टे$प्यनादरः S. D.

Wealth, property, possessions.

Essence, nature, natural or essential property.

Stuff (of which a thing in made), materials, ingredients (fig. also); आकृतिप्रत्ययादेवैनामनूनवस्तुकां संभावयामि M.1.

The plot (of a drama), the subjet-matter of any poetic composition; कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुन्तलाख्येन नाटकेनोप- स्थातव्यमस्माभिः Ś.1; अथवा सद्वस्तुपुरुषबहुमानात् V.1.2; आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम् S. D.6; Ve.1; Rām.1.3.1.

The pith of a thing.

A plan, design.

(In music) A kind of composition. -f. Ved. A day (?)

Comp. अभावः absence of reality.

loss of property or possessions. -उत्थापनम् the production of any incident in a drama by means of magic, conjuration; see S. D.42. -उपमा a variety of Upamā according to Daṇḍin who thus illustrates it: राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ Kāv.2.16; (it is a case of Upamā where the साधारण- धर्म or common quality is omitted). -उपहित a. applied to a proper object, bestowed on a proper material; क्रिया हि वस्तूपहिता प्रसीदति R.3.29. -कृत a. practised, cherished; Buddh. -कोशः N. of a dictionary. -क्षणात्ind. at the right moment. -जातम् the aggregate of things. -तन्त्र a. objective. -निर्देशः table of contents, register. -पतित a. being real. -पुरषः the hero (नायक); सद्वस्तुपुरुषबहुमानात् V.1.2. -बलम् the power of things.-भावः reality, truth. -भूत a. substantial. -मात्रम् the mere outline or skeleton of any subject (to be afterwards developed). -रचना style, arrangement of matter. -विनिमयः barter. -विवर्तः (in phil.) the developing of the one real essence.

वृत्तम् the real matter, fact.

a beautiful creature. -शक्तितस् ind. through the force of circumstances. -शासनम् a genuine edict. -शून्य a. unreal. -स्थितिः reality.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तु f. (for 2. See. p. 932 , col. 3) becoming light , dawning , morning RV. VS. ( gen. वस्तोः, in the -mmorning ; वस्तोर् वस्तोः, every -mmorning ; वस्तोर् अस्याः, this -mmorning ; प्रति वस्तोः, towards -mmorning ; dat. वस्तवेSee. under 2. वस्).

वस्तु n. (for 1. See. p. 931 , col. 3) the seat or place of(See. कपिल-, व्रण-व्)

वस्तु n. any really existing or abiding substance or essence , thing , object , article Ka1v. VarBr2S. Katha1s. etc. (also applied to living beings e.g. S3ak. ii , 7/8 )

वस्तु n. (in phil. ) the real ( opp. to अ-व्, " that which does not really exist , the unreal " ; अ-द्वितीय-व्, " the one real substance or essence which has no second ") IW. 53 n. 1 ; 103 etc.

वस्तु n. the right thing , a valuable or worthy object , object of or for( comp. ) Ka1v.

वस्तु n. goods , wealth , property(See. -विनिमयand -हानि)

वस्तु n. the thing in question matter , affair , circumstance MBh. Ka1v. etc.

वस्तु n. subject , subject-matter , contents , theme (of a speech etc. ) , plot (of a drama or poem) Ka1v. Das3ar. Sa1h. etc.

वस्तु n. (in music) a kind of composition Sam2gi1t.

वस्तु n. natural disposition , essential property W.

वस्तु n. the pith or substance of anything W.

वस्तु 1. 2. वस्तु. See. pp. 931 and 932.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of लोमपाद. वा. ९५. ३७.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vastu as a designation of time is the ‘early morning’ in the Rigveda.[१]

  1. i. 79, 6;
    104, 1;
    179, 1, etc. So Vājasaneyi Saṃhitā, xxviii. 12. Cf. Zimmer, Altindisches Leben, 361.
"https://sa.wiktionary.org/w/index.php?title=वस्तु&oldid=504192" इत्यस्माद् प्रतिप्राप्तम्