कुक्कुट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटः, पुं स्त्री, (कुक् + सम्पदादित्वात् क्विप् । कुका आदानेन कुटतीति । कुट + कः ।) पक्षि- विशेषः । कुकुडा इति भाषा । तत्पर्य्यायः । कृकवाकुः २ ताम्रचूडः ३ चरणायुधः ४ । इत्य- मरः । २ । ५ । १७ ॥ कालज्ञः ५ नियोद्धा ६ विष्किरः ७ नखरायुधः ८ ताम्रशिखी ९ । इति जटाधरः ॥ रात्रिवेदः १० उषाकरः ११ वृताक्षः १२ काहलः १३ । इति शब्दरत्नावली ॥ दक्षः १४ यामनादी १५ शिखण्डिकः १६ । तन्मांस- गुणाः । (यथा, भावप्रकाशे । “कुक्कुटो वृंहणः स्निग्धो वीर्य्योष्णोऽनिलकृद्गुरुः । चक्षुष्यः शुक्रकफकृद्बल्यो रूक्षः कषायकः ॥ आरण्यकुक्कुटः स्निग्धो वृंहणः श्लेष्मलो गुरुः । वातपित्तक्षयवमिविषमज्वरनाशनः” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुट पुं।

कुक्कुटः

समानार्थक:कृकवाकु,ताम्रचूड,कुक्कुट,चारणायुध,दक्ष

2।5।17।2।3

दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः। कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुट¦ पुंस्त्री॰ कुक--सम्प॰ क्विप् कुका आदानेन कुटति कुट-[Page2063-a+ 38] क। पक्षिभेदे चरणायुधे

१ ताम्रचूडे स्त्रियां जातित्वात्ङीष्। तस्य शुभाशुभलक्षणमुक्तम् वृह॰ सं॰ यथा-
“कुछुटस्त्वृजुतनूरुहाङ्गुलिस्ताम्रवक्त्रनखचूलिकः सितः। रौति सुखरमुषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजि-नाम्। यवग्रीवो यो वा वदरसदृशो वापि विहगो वृह-न्मूर्धा वर्णैर्भवति बहुभिर्यश्च रुचिरः। स शस्तः सङ्ग्रामेमधुमधुपवर्णश्च जयकृन्न शस्तो योऽतोऽन्यः कृशतनुरवःखञ्जचरणः। कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरु-चिराननेक्षणा। सा ददाति सुचिरं महीक्षितांश्रीयशोविजयवीर्यसम्पदः”। तन्मांसगुणा भावप्र॰ उक्ता यथा
“कुक्कुटो वृंहणः स्निग्धोवीर्य्योष्णोऽनिलहृद्गुरुः। चक्षुष्यः शुक्रकफकृत् वल्योवृष्यः कषायकः। वातपित्तक्षयवमिविषमज्वरनाशनः”। अभक्ष्यप्रकरणेग्राम्यकुक्कुटस्याभक्ष्यत्वमाह मनुः
“छ त्राकंविड्वराहं च लसुनं ग्राम्यकक्कुटम्”

२ तृणोल्कायां(उको)

३ कुक्कुभखगे च

४ वह्निकणे स्कुलिङ्गे हेम॰। स्वार्थे क तत्रार्थेषु मेदि॰।
“शूद्रजातोनिषाद्यां तु सवै कक्कुटकः स्मृतः” मनूक्ते निषादीजाते शूद्रपुत्रे च

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटः [kukkuṭḥ], 1 A cock, wild cock.

A wisp of lighted straw, a firebrand.

A spark of fire.

टी A hen.

A small house-lizard.

The silk-cotton tree.-Comp. -अण्डम् a. fowl's egg; कुक्कुट्या अण्ड कुक्कुटाण्डम् Mbh. on P.VI.3.42, Vart.2. -आभः, -अहिः a kind of snake. -आसनम् a. particular posture of an ascetic in religious meditation.

मण्डपः a place where one gets liberation (Jaina).

N. of a sanctuary in Benares; cf. मुक्तिमण्डप Skand P. -मस्तकः N. of a kind of herb (मिरीभेद). -व्रतम् a. vow observed on the seventh day of the bright half of भाद्रपद in honour of Śiva, by ladies for progeny. -शिखः N. of a plant (Mar. कर्डई).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुट m. ( ifc. f( आ). Pa1n2. 4-1 , 14 Ka1s3. )a cock VS. i , 16 Mn. MBh. etc.

कुक्कुट m. a wild cock (Phasianus gallus)

कुक्कुट m. (= कुकुट)the plant Marsilea quadrifolia L.

कुक्कुट m. a whisp of lighted straw or grass L.

कुक्कुट m. a firebrand , spark of fire L.

कुक्कुट m. the offspring of a निषादby a शूद्रwoman(See. कुक्कुर) L.

कुक्कुट m. ( ई) L.

कुक्कुट m. ( Pa1n2. 4-4 , 46 ) a hen VarBr2S. lxiii , 3

कुक्कुट m. a small house-lizard L.

कुक्कुट m. the plant Dolichos pruriens Sus3r.

कुक्कुट m. (= कुकूटी)the plant Salmalia malabarica (or the silk-cotton tree Bombax heptaphyllum) Sus3r.

कुक्कुट m. hypocrisy(See. कौक्कुटिक) L.

कुक्कुट n. = कुक्कुटा-सनTantras.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the banner of Skanda, presented to him by वायु: the standard of कुमार; a cock not to be fed with श्राद्ध पिण्ड; फलकम्:F2: Br. III. 7. ४५५; १०. ४७; १२. ३४; १४. ४८; १९. ४४; M. २६०. ५०.फलकम्:/F killer of, goes to hell. फलकम्:F3: Br. IV. 2. १६५; २४. ५०; वा. १०१. १६३.फलकम्:/F Cock crying in प्र- दोष time is bad to the place. फलकम्:F4: M. २३७. 5.फलकम्:/F ^1 वा. ७२. ४५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kukkuṭa, ‘cock,’ occurs in the Yajurveda[१] only.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुट पु.
मुर्गा, का.श्रौ.सू. 2.4.15 (इसके आवाज की तुलना पेषण-प्रस्तर के आघात से की गई है) द्रष्टव्य- ‘कुक्कुटोऽसि मधुजिह्व’ वा.सं. 1.16.

  1. Vājasaneyi Saṃhitā, i. 16. Cf. Zimmer, Altindisches Leben, 91.
  2. It is common in the later language.
"https://sa.wiktionary.org/w/index.php?title=कुक्कुट&oldid=496367" इत्यस्माद् प्रतिप्राप्तम्