अकल्कन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्कनः, त्रि, (नास्ति कल्कनं दम्भः यस्य सः । न + कल्कन ।) दम्भरहितः । तत्पर्थ्यायः । वीत- दम्भः २ । इति हेमचन्द्रः ॥ (शाष्यरहितः । सरलः ।) अकल्कल इत्यपि पाठः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्कन¦ त्रि॰ कल्कनं दम्भः न॰ ब॰। दम्भरहिते
“अकल्कनोनिरारम्भः” इति गीता। वैद्यकोक्तौषधपाकविशेषः कल्कनं,तच्छून्ये च। नास्ति कल्कोऽस्य ब॰ कप्। अकल्ककोऽ-प्यत्र। अत एव गीतायामकल्कक इत्यपि क्वचित् पाठः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्कन¦ mfn. (न-ना-नं) Humble, not proud, (this word is sometimes written अकल्कलः) E. अ priv. कल्क pride, and न or ल aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्कन [akalkana] क [k], क a. [नास्ति कल्कनं दम्भः, कल्को वा यस्मिन्] Free from pride; humble, modest; honest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्कन/ अ-कल्कन or अ-कल्कलmfn. not deceitful , honourable , ( T. ) Bhag.

"https://sa.wiktionary.org/w/index.php?title=अकल्कन&oldid=483684" इत्यस्माद् प्रतिप्राप्तम्