अक्लिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लिष्ट¦ क्लिश--भावे क्तन॰

७ ब॰। क्लेशरहिते कर्म्मादौ। क्लिश-कर्त्तरि क्त न॰ त॰। श्रान्तभिन्ने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Unvexed, not distressed or annoyed.
2. Unwearied indefatigable. E. अ neg. क्लिष्ट wearied.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लिष्ट [akliṣṭa], a. [न. त.]

Unwearied, untroubled, not annoyed, undisturbed, indefatigable.

Not marred, unimpaired; इदमुपनतमेवं रूपमक्लिष्टकान्ति Ś.5.19 of unimpaired or unblemished beauty; अन्यथा कथमियम् ˚ता लावण्यस्य K.12 unmarred state, perfection.

Not laboured or elaborate. -Comp. -कर्मन्, -कारिन् a. unwearied in actions. -वर्ण a. not confused, distinct; ˚र्णां गमनाभ्यनुज्ञां K.293 given in plain, distinct terms; of unfaded colour.-व्रत a. not swerving from religious vows, unwearied in observing them.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लिष्ट/ अ-क्लिष्ट mfn. untroubled

अक्लिष्ट/ अ-क्लिष्ट mfn. undisturbed

अक्लिष्ट/ अ-क्लिष्ट mfn. unwearied.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लिष्ट वि.
(न क्लिष्टम्, नञ् + क्लिश् + क्त); अधूल- धूसरित, 7, आगिन्.गृ.सू. 2.5.6 (84.6); बौ.ध.सू. 1.6.5; 2.5.12 (टिप्पणी-अक्लिष्टम् अच्छिद्रम्, न पहना हुआ)।

"https://sa.wiktionary.org/w/index.php?title=अक्लिष्ट&oldid=483812" इत्यस्माद् प्रतिप्राप्तम्