अग्रज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रजः, पुं, (अग्रे जात इति सप्तम्यां जनेः डः ।) ज्येष्ठभ्राता । तत्पर्य्यायः । पूर्ब्बजः २ अग्रियः ३ । इत्यमरः ॥ (यथाह मनुः, -- “सर्व्वेषां धनजातानामाददीताग्र्यमग्रजः” ।) ब्राह्मणः । इति हेमचन्द्रः ॥ अग्रे जाते त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रज पुं।

ज्येष्ठभ्राता

समानार्थक:पूर्वज,अग्रिय,अग्रज

2।6।43।1।6

वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः। जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रज¦ पु॰ अग्रे पुरस्तात् जायते जन--ड। अग्रजातेज्येष्ठभ्रातरि
“जगादाग्रे गजाग्रजम्” इति माघः। [Page0065-a+ 38] ज्येष्ठभगिन्यां स्त्री। वर्णेषु मध्ये अग्रजातत्वात्विप्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रज¦ m. (-जः)
1. An elder brother; the first-born.
2. A Brahman. mfn. (-जः-जा-जं) First-born or produced. E. अग्र first, ज who is born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रज/ अग्र--ज mfn. (See. जा)born first or earlier

अग्रज/ अग्र--ज m. the first-born , an elder brother Mn. etc.

अग्रज/ अग्र--ज m. a ब्रह्मन्VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=अग्रज&oldid=484169" इत्यस्माद् प्रतिप्राप्तम्