पश्चिम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चिमम्, त्रि, (पश्चाद्भवम् । “अग्रादिपश्चात् डिमच् ।” ४ । ३ । २३ । इत्यस्य वार्त्तिं इति डिमच् ।) पश्चाद्भवम् । इत्यमरः । ३ । १ । ८१ ॥ (यथा, रघुः । १७ । ८ । “तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः । स्मरन्तः पश्चिमामाज्ञां भर्त्तुः संग्रामयायिनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चिम स्त्री।

दिङ्नाम

समानार्थक:पूर्व,दक्षिण,पश्चिम,उत्तरा

1।3।1।2।6

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

पश्चिम वि।

अन्त्यम्

समानार्थक:अन्त,जघन्य,चरम,अन्त्य,पाश्चात्य,पश्चिम,निष्ठा

3।1।81।1।6

अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः। मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चिम¦ त्रि॰ पश्चाद्भवः डिमच्।

१ पश्चाद्भवे

२ प्रतीच्यां दिशि स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चिम¦ mfn. (-मः-मा-मं)
1. West, western.
2. Behind, after. mf. (-मः-मा) The region of VARUN4A, the west. E. पश्चात् behind, and डिमच् aff.; Hindus in their prayers, usually facing the east; and conse- quently having the west behind them.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चिमः [paścimḥ], a. [पश्चाद्भवः डिमच्]

Being behind, hindmost; पराभूतेरधर्मस्य तमसश्चापि पश्चिमः Bhāg.2.6.9.

Last (in time or space); पश्चिमे वयसि वर्तमानस्य K.25; R.19.1,54; पश्चिमाद्यामिनीयामात् प्रसादमिव चेतना R.17.1; स्मरन्तः पश्चिमामाज्ञाम् 17.8; पत पश्चिमयोः पितुः पादयोः Mu.7; ˚क्रिया the last i. e. funeral rites; ˚अवस्था last state (verging on death); Pt.2.

The latter; उपारताः पश्चिमरात्रिगोचरात् Ki.4.1.

Western, westerly; आसमुद्रात् तु वै पूर्वादासमुद्रात् तु पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ Ms.2.22;5.92. (पश्चिमेन is used adverbially in the sense of 'in the west') or 'after, behind'; with acc. or gen.; so पश्चिमे 'in the west'. पश्चिमतः from behind.

Comp. अर्धः the latter half.

the hinder part. -इतर a. eastern. -उत्तर a. north-western. -दक्षिणa. south-westerly. -दिक्पतिः N. of Varuṇa. -रात्रः the latter part of the night; उपारताः पश्चिमरात्रगोचरात् Ki.4. 1. (v. l.). -संध्या the evening twi-light.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चिम mf( आ)n. being behind , hinder , later , last , final ( f( आ). , with क्रिया, the last rite i.e. burying the dead ; with सा-ंध्या, the latter i.e. the evening twilight ; with वेला, evening time , close of day ; with अवस्था, last state i.e. verging on death) Gr2S3rS. Mn. MBh. etc.

पश्चिम mf( आ)n. west , western , westerly( आf. with or sc. दिश्, the west) Mn. Ka1v. etc.

पश्चिम mf( आ)n. west of (with acc. ) La1t2y.

"https://sa.wiktionary.org/w/index.php?title=पश्चिम&oldid=500864" इत्यस्माद् प्रतिप्राप्तम्