अंसल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसलः, त्रि, (अंसोऽग्यास्तीति । वत्सांसाभ्यां काम- बले इति लच् ।) बलवान् । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसल पुं।

बलवान्

समानार्थक:बलवत्,मांसल,अंसल

2।6।44।1।6

अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः। तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः॥

वैशिष्ट्यवत् : बलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसल¦ त्रि॰ अंस + बलोपाधिके अस्त्यर्थे लच्। बलवति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसल¦ mfn. (-लः-ला-लं) Strong, stout, lusty. E. अंस the shoulder, and लच् aff. also written अंशल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसल [aṃsala], a. [अंस लच्, बलवति इत्यर्थे; P.V.2.98] Strong, lusty, powerful, having strong shoulders; युवा युगव्यायत- बाहुरंसलः R.3.34; भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन 16.84; ˚पुरुषप्रयत्नदुश्चलं Dk.169.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसल mfn. lusty , strong S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=अंसल&oldid=483629" इत्यस्माद् प्रतिप्राप्तम्