अचल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलः, पुं, (चलति यः चल् + पचाद्यच् न चलः नञ्समासः) पर्व्वतः । (रामायणे, -- “आससाद ततो रामं स्थितं शैलमिवाचलं” ।) कीलकः । इति मेदिनी ॥ अकम्पे त्रि ॥ (शिवः, स्थिरः । यदुक्तं, -- “न स्वरूपात् न सामर्थ्यात् नच ज्ञानादिकात् गुणात् । चलनं विद्यते यस्ये- त्यचलः कीर्त्तितोऽच्युतः” ॥ अविकारी, कूटस्थः) ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचल पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।2।5

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचल¦ पु॰ न चलः॥ (गोंज) इति ख्याते शङ्कौ। पर्व्वते,
“अचलाः सागराः ग्रामाः प्रासादधवला गृहाः धारितं चत्वयासर्वमिति” पृथिवीप्रार्थनामन्त्रः।
“अचलएष भवानिवराजते” इति माघः। पृथिव्यां स्त्री। भूमेरचलत्वा-दिकमुक्तं सि॰ शि॰ गो॰
“भूमेः पिण्डः शशाङ्कज्ञक-विरविकुजेज्यार्किनक्षत्रकक्षावृत्तैर्वृत्तो वृतः सन् मृद-[Page0083-a+ 38] निलसलिलव्योमतेजोमयोऽयम्। नान्याघारः स्वशक्त्यैववियति नियतं तिष्ठतीहास्य पृष्ठे निष्ठं विश्वं च शश्वत्सद-नुजमनुजादित्यदैत्यं समन्तात्। सर्वतः पर्वतारामग्राम-चैत्यचयैश्चितः। कदम्बकुसुमग्रन्थिः केसरप्रकरैरिव। यथोष्णतार्कानलयोश्च, शीतता विधौ, द्रुतिः के,कठिनत्वमश्मनि। मरुच्चली भूरचला स्वभावतो यतोविचित्रा वत वस्तुशक्तयः। आकृष्टशक्तिश्च मही तया यत्खस्थं गुरु स्वाभिमुखं स्वशक्त्या। आकृष्यते तत्पततीव भातिसमे समन्तात् क्व? पतत्वियं खे” इति। आर्य्यभट्टमते तुअस्याश्चलत्वेऽपि अचलाः पर्वताः सन्त्यत्र अस्त्यर्थेऽचि। अचलवत्त्वात् स्वकक्षातो वहिर्गमनाभावाद्वा अचल-त्वम्। तेन च तस्याश्चलत्वं दृष्टान्तविधयोक्तं तच्च विस्तरतोभूगोलशब्दे वक्ष्यते। चलनशून्ये त्रि॰
“तस्मात्त्वमचलोभ-वेति” कलसस्थापनमन्त्रः।
“तस्मान्मम गृहे नित्यं लक्ष्मि!त्वमचला भवेति” पुरा॰।
“समाधावचला बुद्धिरिति,गीता, अचला भक्तिरीश्वरे” इति पुरा॰। न चलतिस्वभावात्। शिवे पु॰ तस्य स्थाणुत्वात् तथात्वम्। ब्रह्मणि न॰।
“निष्कलं निष्क्रियं शान्तमिति” श्रुत्या अस्यसर्वक्रियाशून्यत्वोक्तेरचलत्वम्। आत्मनि पु॰
“नित्यःसर्वगतः स्थाणुरचलोऽयं सनातन” इति गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचल¦ mfn. (-लः-ला-लं) Fixed, immoveable. m. (लः)
1. A mountain.
2. A pin or bolt. f. (-ला) The earth. E. अ not, and चल who, goes from चल and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचल [acala], a. Steady, immovable, motionless, fixed, permanent; चित्रन्यस्तमिवाचलं चामरम् V.1.5; तपसे$धिवस्तु- मचलामचलः Ki.6.18; समाधावचला बुद्धिस्तदा योगमवाप्स्यसि Bg. 2.53.; यत्र स्थाणुरिवाचलः Ś.7.11. immovable.

लः A mountain; (rarely) a rock.

A bolt or pin (शङ्कु).

The number seven.

N. of Śiva, of the soul, of the first of the 9 deified persons among Jainas. -ला The earth (so called because the earth is immovable according to one view, or, according to Ārya Bhaṭṭa who rejects this view, अचलाः पर्वताः सन्त्यत्र, अस्त्यर्थे अच्; अचलत्वात् स्वकक्षातो बहिर्गमनाभावाद्वा). cf. अचलः पर्वते वृक्षे कीलावसुधयोः स्त्रियाम् Nm. -लम् Brahman. -Comp -कन्यका, - सुता, -दुहिता, -तनया &c. N. of Pārvat&imcr;, daughter of the Himālaya mountain. -कीला (ब.) the earth (immovably fixed or pinned. -ज, -जात a. mountain-born. (-जा-जाता) N. of Pārvatī. -त्विष् a. [अचला त्विट् यस्य] of fixed or permanent lustre or colour. (-m, ˚ट्) a cuckoo (बहुप्रक्षालनेनापि मालिन्यानपगमात् स्थिरा त्विट्). (f.) permanent colour. -द्विष् m. [अचलान् द्वेष्टि, द्विष् -क्विप्] the enemy of mountains, epithet of Indra who clipped off their wings. -धृतिः f. a metre of four lines of 16 short �1syllables each (गीत्यार्या) -पतिः, -राट् lord of mountains, N. of Himālaya or Meru; समुद्र इव दुर्बोधः सत्त्वेनाचल- राडिव Bhāg 4.22.58. so ˚अधिपः, ˚श्रेष्ठः. -सप्तमी N. of a book in the भविष्योत्तरपुराण; the 7th day of the bright half of Āśvina.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचल/ अ-चल mf( आ)n. not moving , immovable

अचल/ अ-चल m. a mountain , rock

अचल/ अ-चल m. a bolt or pin

अचल/ अ-चल m. the number seven

अचल/ अ-चल m. N. of शिवand of the first of the nine deified persons , called " white बलs " among the जैनs

अचल/ अ-चल m. of a देवर्षिVP.

अचल/ अ-चल m. one of the ten degrees which are to be ascended by a बोधिसत्त्वbefore becoming a बुद्ध.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) एत्य्।--immovable, hence a mountain. Br. II. 7. ११.
(II)--the name of Bhairava in the किरिचक्र। Br. IV. २०. ८२.
(III)--the son of महीनेत्र; ruled for ३२ years. M. २७१. २८.
(IV)--a देवऋषि। वा. ६१. ८४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ACALA I : 1) General. Acala was the son of Subala, a King of Gāndhāra. He was Śakuni's brother and a heroic Charioteer on the side of the Kauravas. (M.B. Udyoga Parva, Chapter 168, Verse 1).

2) Acala had also taken part in Yudhiṣṭhira's Rāja- sūya. (A very expensive sacrifice--yāga--performed by an emperor.) (M.B. Sabhā Parva, Chapter 34, Verse 7).

3) Acala had a brother named Vṛṣaka. In the battle between the Kauravas and Pāṇḍavas, Arjuna killed Acala and Vṛṣaka. (M.B. Droṇa Parva, Chapter 30, Verse 11).

4) One night Vyāsa summoned the departed holy souls and Acala also was among them. (M.B. Āśva- medhika Parva, Chapter 32, Verse 12).


_______________________________
*9th word in left half of page 2 (+offset) in original book.

ACALA II : Name of a bull. Among the pārṣadas of Skanda we see the bull named Acala. (M.B. Śalya Parva, Chapter 85, Verse 74).


_______________________________
*1st word in right half of page 2 (+offset) in original book.

ACALA III : An epithet of Mahāviṣṇu. Among the thousand names of Mahāviṣṇu we see the name Acala also. (M.B. Anuśāsana Parva, Chapter 149, Verse 92).


_______________________________
*2nd word in right half of page 2 (+offset) in original book.

ACALA : Subrahmaṇya, who was born from Śiva's semen which fell into the fire, was made Commander- in-Chief (Generalissimo) by the gods to kill Tārakāsura. A large number of warriors and mothers were assigned to assist him. A woman named Acalā was in- cluded among those mothers. (M.B. Śalya Parva, Chapter 40, Verse 14).


_______________________________
*3rd word in right half of page 2 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अचल&oldid=484425" इत्यस्माद् प्रतिप्राप्तम्