अखिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिलम्, त्रि, (न खिलम् अस्य । न + खिल ।) सर्व्वं । इत्यमरः ॥ (खिलमप्रहतं स्थानं । तत् न भवति इति अकृष्टस्थानं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिल वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।1।6

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिल¦ त्रि॰ न खिल्यते न कणशआदीयते खिल--कन॰ त॰। समग्रे। खिलाभिन्ने कृष्टभूम्यादौ स्त्री। नास्ति खिलमवशिष्टं यस्य शेषशून्ये
“वेदोऽखिलोधर्म्म-मूलं स्मृतिशीले च तद्विदामिति” मनुः। तेन सिंहासं[Page0047-a+ 38] पैत्र्यमखिलं चारिमण्डलमिति” रघुः।
“न निशाखिल-यापि वापिका प्रससाद ग्रहिलेव मानिनीति” नै॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिल¦ mfn. (लः-ला-लं) All, entire, E. अ neg, and खिल separated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिल [akhila], a. [नास्ति खिलं अवशिष्टं यस्य Tv.]

Whole, entire, complete; oft. with सर्व. एतद्धि मत्तो$धिजगे सर्वमेषो$खिलं मुनिः Ms.1.59; ˚लेन entirely.

Not uncultivated or fallow, ploughed (land); ˚आत्मन् the universal spirit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिल/ अ-खिल mf( आ)n. without a gap , complete , whole

"https://sa.wiktionary.org/w/index.php?title=अखिल&oldid=483970" इत्यस्माद् प्रतिप्राप्तम्