अखात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखातम्, क्ली, पुं, (न खातं नञ्समासः । खात- भिन्नम् इत्यर्थः ।) देवखातं । अकृत्रिमजला- शयः । इत्यमरः ॥ अखातमिति स्वामी ॥ पुंसि यथा, -- अखातो देवखातक इत्यमरदत्तः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखात पुं-नपुं।

अकृत्रिमजलाशयः

समानार्थक:अखात,देवखातक

1।10।27।2।3

नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्. पुष्करिण्यां तु खातं स्यादखातं देवखातकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखात¦ पु॰ न॰ खन--क्त न॰ त॰। देवखाते, मनुष्याद्यखातेच। खातभिन्ने त्रि॰।
“खातमखातमुत सक्तमिति” वेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखात¦ mn. (-तः-तं)
1. A natural pond or lake.
2. A pool before a temple, Sometimes written आखात, E. अ neg. and खात dug.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखात [akhāta], a. [न. त.] Not dug; not buried. अखाते च तडागे च प्रविष्टो मकरः कथम् । Udbhaṭa. -तः-तम् A natural lake or pool of water; a bay; especially a pool before a temple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखात/ अ-खात mfn. unburied AV.

अखात/ अ-खात mn. a natural pond or lake , a pool before a temple L.

"https://sa.wiktionary.org/w/index.php?title=अखात&oldid=483966" इत्यस्माद् प्रतिप्राप्तम्