अङ्गार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारः, पुं, क्ली, (अगि + आरन् इदितो नुम्धातो- रिति नुम् ।) दग्धकाष्ठखण्डं । तत्तु निरग्नि साग्नि च । कयला आङ्गरा इति भाषा । तत्- पर्य्यायः । अलातं २ उल्मूकं ३ । इत्यमरः ॥ आलातं ४ उल्मूकं ५ । इति तट्टीका । (“घृतकुम्मसमा नारी तप्ताङ्गारसमः पुमान्” ।)

अङ्गारः, पुं, (रक्तं रक्तवर्ण्णमङ्गं यस्य स बहुव्रीहिः पृषोदरादित्वात् साधु ।) मङ्गलग्रहः । इति मेदिनी ॥ हितावली । इति वैद्यकं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गार पुं-नपुं।

प्रज्वलकाष्ठम्

समानार्थक:अङ्गार

2।9।30।1।2

हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम्. क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गार¦ अस्त्री॰ अङ्ग--आरन्। अर्द्धदग्धे--अग्निसंक्रान्तेअग्निशून्ये वा (आङार) इति प्रसिद्धे काष्ठखण्डे।
“घृत-कुम्भसमा नारी तप्ताङ्गारसमः पुमानिति”
“ज्वलदङ्गार-सन्निभमिति”
“अङ्गारे शतधौतेऽपि मालिन्यं नैवगच्छतीति”।
“उष्णो दहति चाङ्गारः शीतः कृष्णायतेकरमिति” च पुरा॰।
“असौ वावादित्योऽग्निर्दिशो-ऽङ्गारा” इति छा॰ब्रा॰।
“व्यङ्गारे भुक्तवज्जने” इतिस्मृतिः।
“अङ्गिरा अङ्गार” इति यजु॰।
“येऽस्याङ्गाराआसंस्तेऽङ्गिरसोऽभवन्निति” ऐत॰ ब्रा॰। भौमग्रहे पु॰रक्तवर्णे न॰ तद्वति त्रि॰। पाशा॰ यत् अङ्गार्य्या स्त्री तत्सङ्घे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गार¦ mn. (-रः-रं) Charcoal, whether burning or not, but more usually the latter. m. (-रः) A name of the planet Mars; from his fiery colour. E. अगि to go, and आरन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारः [aṅgārḥ] रम् [ram], रम् [अङ्ग्-आरन् Uṇ.3.134.]

Charcoal (whether heated or not); घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्; उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् H.1.8; नालास्त्रार्थाग्निचूर्णे तु गन्धाङ्गारौ तु पूर्ववत् Śukra.4.135. त्वया स्वहस्तेनाङ्गाराः कर्षिताः Pt.1 you have ruined yourself with your own hands; cf. "to dig a mine under one's feet." कुरुकुलाङ्गार Ve.6 destroyer or pest of the Kuru family.

The planet Mars.

A plant हितावली, ˚कुष्टकः- हितावली.

N. of a prince who fought with king Māndhātr. -र a. Red, of a red colour. -रम् Red colour. -Comp. -अवक्षेपणम् [अङ्गारा अवक्षिप्यन्ते अनेन करणे ल्युट्] also -अवक्षायणम् (Śat. Br.xiv) a vessel or pincers (Mar. चिमटा) to throw or extinguish coals-कर्करिः (री) f. A thick cake baked on burning coals-कारिन् a. [अङ्गारं करोति कृ-णिनि] one who prepares coal for sale, Mb.2; मालाकार इव ग्राह्यो भागो नाङ्गारकारवत् Śukra.4.223. -कुष्ठकः [अङ्गारवर्णं कुष्ठमिव-कन्] N. of a plant हितावली. -धानी [अङ्गारा धीयन्ते अस्याम्; धा- आधारे ल्युट् ङीप्], -धानिका also -धारिका [स्वार्थे कन्] a portable fire-pan, brazier. -परिपाचितम् [तृ. त.] roasted food or meat. -पर्णम् [अङ्गारमिव पर्णं यस्य] N. of a grove or forest. (-र्णः) [अस्त्यर्थे अच्] N. of Chitraratha, king of the Gandharvas. [On one occasion, while he was sporting with his wife, he saw Kuntī with her five sons proceeding to the capital of Pāñchāla in disguise. He accosted them and asked them to tell him where they were going, or to fight. Arjuna accepted the challenge; but Aṅgāraparṇa finding Arjuna to be a very skilful warrior gave him a secret lore called Chākṣuṣī (enabling one to see the smallest things) and took from him in return a lore called Agniśirāstra and became a friend of the Pāṇḍavas.] -पात्री -शकटी a portable fire-pan. -पुष्पः [अङ्गारमिव लोहितवर्णं पुष्पं यस्य सः] the plant इङ्गुदी. -पूरिका (see अङ्गारकर्करिः) -म़ञ्जरी, -मञ्जी [अङ्गारा रक्तवर्णा मञ़्जरी यस्याः] a shrub Cesalpinia Banducella (रक्तकरंजवृक्ष).-वल्लरी, -वल्ली [अङ्गारा इव रक्तफलत्वात् रक्ता] N. of various plants, करंज, भार्गी, गुञ़्जा. also Guilandina Bonducella (Mar. सागरगोटी). -वृक्षः Balanites Aegiptiaca (Mar. हिंगणबेट). -वेणुः [कर्म.] a sort of bamboo. -सदनम् A portable fire-pan.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गार m. (rarely) n. ( अग्or अङ्ग्Un2. See. अग्नि) , charcoal , either heated or not heated

अङ्गार m. the planet Mars

अङ्गार m. N. of a prince of the मरुत्s Hariv.

अङ्गार m. the plant हितावली

अङ्गार m. pl. N. of a people and country VP. ([ cf. Lith. angli-s ; Russ. u1golj ; also Germ. Kohle ; Old Germ. col and colo ; Eng. coal]).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AṄGĀRA : A king of ancient India. He was defeated by Māndhātā in a battle. (Mahābhārata, Śānti Parva, Chapter 29, Stanza 88).


_______________________________
*3rd word in right half of page 38 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गार पु.
जलते हुए राल, कौषी ब्रा. 2.1 (4.7); पुरोडाश को पकाने के लिए प्रयुक्त, अगिन् (सामान्यतया गार्हपत्य) के उत्तर उन्हें स्थानान्तरित करके, तै.ब्रा. 2.1.3.1; आश्व.श्रौ.सू. 2.2.15; शां.श्रौ.सू. 2.8.8; भा.श्रौ.सू. 6.1०.5; आप.श्रौ.सू. 1.12.1; 1.12.3; मा.श्रौ.सू. 14.12; का.श्रौ.सू. 2.4.26; पितृयज्ञ के लिए अभिप्रेत स्थालीपाक करने के लिए अगनीध्र से मार्जालीय-अगिन्-स्थान तक ले जाकर, ला.श्रौ.सू. 1०1.1०; मुख्य अगिन् के दक्षिण ले जाकर, बौ.गृ.सू. 3.12.7; काठ.गृ.सू. 4.11.11; हि.श्रौ.सू. 1.1.27; वैखा.गृ.सू. 1.12; कौशि.सू. 15.13; आज्य को गरम करने के लिए पवित्र अगिन् से निकाला गया हि.गृ.सू. 23.7।

"https://sa.wiktionary.org/w/index.php?title=अङ्गार&oldid=484336" इत्यस्माद् प्रतिप्राप्तम्