अक्का

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्का, स्त्री, (अकं दुःखं कायति गृह्णाति इति कै शब्दे ।) माता । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्का¦ स्त्री अक--क, अच्यते इत्यक् अन्व--क्विप् गतिः तस्यै कायति कै क वा। मातरि जनन्याम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्का¦ f. (-क्का) A mother. E. अक pain, कै to sound.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्का [akkā], [अक्-क, अच्यते इत्यक्, अञ्च् क्विप् गतिः तस्यै कायति, कै-क वा Tv.] A mother. (Voc. अक्क).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्का f. (Voc. अक्कPa1n2. )a mother (used contemptuously)

अक्का f. N. of a woman ; [supposed to be a term of foreign origin cf. Lat. Acca.]

"https://sa.wiktionary.org/w/index.php?title=अक्का&oldid=483791" इत्यस्माद् प्रतिप्राप्तम्