toolbox

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : साधनपेटिका । सामग्री । अस्मिन् विधिसङ्ग्रहे, बहव: पूर्वनिर्मितविधय: अन्तर्भवन्ति । विधिकारा: तेषाम् उपयोगं कुर्वन्त:, तन्त्रांशनिर्माणे सौकर्यम् अनुभवन्ति । (२) चित्रलेखनम्, चित्रणम् इत्याद्यनुप्रयोगेषु, पटले विद्यमानायां अस्यां चित्रकशलाकायां, नैकचित्रणसाधनानि सङ्केतितानि भवन्ति । (1) A set of programs that helps programmers develop software without having to create basic routines from scratch. (2) In programs such as drawing and graphics applications, the onscreen icon-bar of drawing tools

"https://sa.wiktionary.org/w/index.php?title=toolbox&oldid=483484" इत्यस्माद् प्रतिप्राप्तम्