अकरणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणिः, स्त्री, (न + कृञ् अनि ।) आक्रोश- विशेषः । शापः । यथा तस्याकरणिरेवास्तु । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणि स्त्री।

आक्रोशनम्

समानार्थक:अकरणि

3।2।39।1।3

उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे। गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणि¦ स्त्री॰ नञ् + कृ--आक्रोशे अनि। करणं माभूदित्याक्रोशात्मके शापे।
“तस्याकरणिरेवास्तु” इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणि¦ m. (-णिः) Failure, disappointment, (it is used only as an imprecation,) as तस्याकरणिरेवास्तु may he fail. E. अ priv. कृञ to do, and अनि affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणिः [akaraṇiḥ], f. [नञ्-कृ-आक्रोशे अनिः; P.III.3.112.] Failure, disappointment, non-accomplishment, mostly used in imprecations; तस्याकरणिरेवास्तु Sk. may he be disappointed, or experience of failure! अकरणिर्ह ते वृषल Mbh.6.1.158.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरणि/ अ-करणि f. non-accomplishment , failure , disappointment (used in imprecations e.g. तस्या-करणिर् एवा-स्तुbad luck to him!) L.

"https://sa.wiktionary.org/w/index.php?title=अकरणि&oldid=483663" इत्यस्माद् प्रतिप्राप्तम्